SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अङ्क २/३ १/१ १/२० २/२१ ३/१४ २/१४ १/६ ६/२१ ६/११ ६/१४ १/२२ ४/११ ३/१८ २/१५ ५/१६ १/१५ पद्यानि भ्रातश्चूत! वयस्य केसर! मञ्जीराणि रणन्ति. मांसदृशो गुणदोषो. मात: कुञ्जरपत्नि! मातः प्रसीद वसुधे! मां वा प्रीणय नैषधस्य. मा विषीद कृतं बाष्पैः मुक्ताहार! विहारमातनु मुग्धाङ्गनानयनपात. यथा मुख्यस्य सौन्दर्य यथा यथा प्रतापाग्नि:. यदि वा द्यूतकारस्य. यस्यां मृगीदृशिदृशो. यात्रायां किल यस्य. येनाकस्मात् कठिनमनसा. राज्यं हारितवानहं. रेवासीकरवारिवेपथुवपुः. लंबत्थणी ति नाम लावण्यपुण्य. वक्त्रं चन्द्रो. वक्त्रेन्दुः स्मितमातनोद. वदनशशिनो. विटचेष्टया यया किल. विन्यस्याभिनवोदये. विश्वस्य श्रवणेन्द्रियं. विश्वासघातिनमकृत्यकरं. वैदर्भीतनुवर्णनां अङ्कः | पद्यानि ५/१७ वैदर्भीरीतिमहं. शान्तात्माऽपि खल:. ३/२० शुभा वा लोकस्य. ६/८ शृङ्गारसौरभरहस्यजुषां. ६/१५ शौण्डीरेषु भयोज्ज्वलेषु. श्रुतीनां पीयूषं ५/५ श्रुते! बाधिर्यं त्वं कलय. संयोगे श्रीर्मदो. ३/२८ स एष सुभगाग्रणी: सखीशङ्काशङ्कु सङ्ख्यायामिव. ४/१२ समेऽपि देहदेशत्वे. सर्वथा कैतवं निन्द्यं. ४/१० सर्वेषामपि सन्ति. सहस्रांशोर्धाम्नां दिशि. ७/८ सहि! चक्कवायदइए! सानिध्यात् पितुरानतं. सुस्थे हृदि सुधासिक्तं. २/१७ सौदामिनीपरिष्वङ्ग १/१७] स्थिरं कृत्वा चेत: १/१६ | स्पृशति न मणिज्योत्स्ना. ३/२६ / स्पृहां लोकः काव्ये | स्फुरति तिमिरे घूकवाते. ३/१५ स्फुरन्त्युपायाः० ४/२४ | स्मेराक्षि! क्षितिचक्र. २/४ | स्वमेक: पररक्षार्थ. ५/१२ / स्विद्यनितम्बभरपूर. २/१ | हा देव दिणेसर!. २/११ ३/१३ ४/१६ ७/१ ६/६ ४/४ ५/१० ४/१५ ३/३१ ४/२० ५/१८ १/८ २/७ ६/४ ५/३ ४/५ ७/७ ३/७ ६/१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001890
Book TitleNalvilasnatakam
Original Sutra AuthorN/A
AuthorRamchandrasuri
PublisherParshwanath Vidyapith
Publication Year1996
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy