SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६८] सेतुबन्धम् [द्वितीय [चिरप्ररूढशेवालशिलाहरितायितं पवनभिन्नरवदारुणनिह्रदत्कम् । मधुमथनस्य निद्रासमये विश्रामदं प्रलयदग्धविध्माततलोर्वीश्यामकम् ॥] चिरप्ररूढानि शेवालानि यत्र तादृशीभिः शिलाभिर्हरिद्वर्णम् । शेवालकान्तिसंक्रमात् । तथा च तादृशमपि स्थलं वर्तते यत्र मकराद्यगम्यत्वेन शेवालादीनामभगुरत्वमिति भावः । यद्वा तथाविधशिलाभिर्हरितं हरिद्वर्णम् । ततं विस्तीर्णम् । तान्तं ग्लानं वडवानलसंबन्धात्कं जलं यस्य तं शिलाहरितान्तकम् । एवं पवनेन भिन्नं क्षुभितमत एव क्षोभजेन रवेण दारुणं कठिनं निह दच्छब्दान्तरोत्पादि के जलं यस्य तम् । एवं मधुमथनस्य निद्रासमये विश्रामदम् । प्रलये दग्धं पञ्चाद्विध्मातं निर्वाणं यदुर्वीतलम् । पूर्वनिपातानियमात्तलशब्दस्योर्वीसंगतत्वम् । तद्वच्छयामम् । तथा च पृथ्वीसमानपरिमाणत्वमस्येति भावः ॥३१॥ विमला-चिरकाल से उगे एवं बढ़े सेवा र वाली शिलाओं से यह समुद्र हरिद्वर्ण है । वायु से क्षुब्ध किये जाने से ध्वनि उत्पन्न होने पर इसका जल कठोर प्रतिध्वनि करता है । यह विष्णु को शयनसमय में विश्राम देता है। यह प्रलपकाल में दग्ध हुई तदुपरान्त बुझी हुई पृथ्वी के समान श्याम वर्ण है ॥३१॥ असुरोवडणविहअिजलविवरुट्ठिअरसाअलुम्हाणिवहम् । महणवसभिण्णभामिअदीवन्तरलग्गमन्दरअडक्खण्डम् ॥३२॥ [असुरावपतनविघटितजलविवरोत्थितरसातलोष्मनिवहम् । मथनवशभिन्नभ्रामितद्वीपान्तरलग्नमन्दरतटखण्डम् ॥] असुराणां हिरण्याक्षप्रभृतीनामवपतनेन झम्पेन विघटितं द्विधाभूतं यज्जलं तस्य विवरेणोत्थितो रसातलोष्मनिवहो यस्मात्तम् । तथा च चिरसंचितानामपि पातालोष्मणामुत्थानप्रतिबन्धकत्वेनातिगभीरत्वमुक्तम् । एवं मथनवशेन भिन्नं त्रुटितमत एव तत्काले भ्रामितं मन्दरभ्रमणाकृष्टया चक्रवद्विधूणितं पश्चाद्वीपान्तरे लग्नं मन्दरतटस्य खण्डं यत्र तत् । तथा च तादृक्समुद्रस्य महत्त्वं येन मन्दरखण्डो द्वीपवद्भासत इति भावः ।।३२।। विमला-(इस समुद्र की गहराई और विस्तार का अनुमान यों भी लगा सकते हैं कि) बड़े-बड़े असुर हिरण्याक्ष आदि के कूदने से दो भागों में विभक्त जल के विवर द्वारा रसातल की भीषण गर्मी इसी समुद्र से निकली तथा जब मथते. मथते मन्दराचल टूट गया तब उसका खण्ड भी मन्दराचल के भ्रमण के आकर्षण से चक्रवत् घूमने लगा और वह एक अन्य द्वीप-सा इस समुद्र में भासित हुआ ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy