SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ७१४ श्लोकांशाः विसमेण पअइविसमं विसमोसरिअशिला विसरिअविओअदुक्खं विसवेओ व्व पसरिओ विसहरबाण त्ति इमे विसहिअलग्ग पहरा विसहिअस्वग्ग पहरा विसहिअपठमप्पहरो विसहिअवज्जप्पहरा विहन्तं पि समत्था विहडन्तधरणिबन्धो विहडन्तरायणिअलं विहडन्तो उउडवलं विलव्वत्तभुअंगा विण वेलं व महि विन्ति चलिअविवे बिणन्ति बिहुव्वन्ता विन्ति विब्बन्ता विहुलपवाल किसल बीईपडिऊलाहअ बीसमउ तुम्ह चावं वीसम्भवढिबरसं वेrपडिएण तेण antविद्धवलन्ता उक्खदुमणिव वेक्खलिउद्धाइब der गहिअसेलं artasaण अ भोवत्तिअविडवं वेरारणिपज्जतिओ Jain Education International सेतुबन्धम् संस्कृतरूपा ० विषमेण प्रकृतिविषमं विषमापसृतशिला विस्मृत वियोग दुःखं विषवेग इव प्रसृतो विषधरबाणा इतीमे विसोढ़खड्गप्रहारा विसोढ़खड्गप्रहारा विसोढ़प्रथम प्रहारो विसोवज्रप्रहारा विघटमानमपि समर्था बिघटमानधरणिबन्ध विघट्टमान रागनिगढ़ विघटमानोष्ठपुटदसं विह्वलो वृत्तभुजङ्गा विधुनोति वेलामिव विधुन्वन्ति चलितविटपा विधूनयन्ति विधूयमाना विधूनयन्ति विधूयमानाः विद्युतप्रवालकिसलयं वीचिप्रतिकूल हत विश्राम्यतु तव चाप विश्वम्भवधितरस वेगपतितेन तेन वेगाfवद्धवलन्तो वेगोत्खातमनिवहां वेगोरखण्डितोद्धावित वेगेन गृहीतशे जं वेगाव पतितानां वेगापवर्तित बिटपं वैरारणिप्रज्वलित आश्वा• श्लोका० पृष्ठाङ्काः For Private & Personal Use Only ८ ८ ११ ५ १४ १३ १३ १५ ६ ४ १० ४ ७ १३ ८ ७ ८ १५ १२ १५ 19 ७ ६ १४ १ ८९ ६७ ५८ ५० ५६ ३८ ४३ ४६ ૪ ७ २४ ६ ६० १७ ५ ३५ ३५ २७ ७० ५६ १३ ६५ २६ ६२ ३५ ९६ २६ ७४ ५१ ३२८ ३१७ ४६४ १७१ ६२१ ५६८ ५७० ६५४ २०७ ८४ ११६ ४०४ ११६ १७६ २५१ ५५२ २०८ ३०१ २५६ ३१७ ६५८ ५०७ ६६१ २५८ २४० २६१ २४३ २०५ ६२६ ३८ www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy