________________
श्लोकानुक्रमणिका
७०३
आश्वा० श्लोका० पृष्ठाङ्काः
८ १५० ५ ८४ १८७
श्लोकांशाः धीरेत्ति संठविज्जइ धुअपब्वअसिहर धुअमेहमहुअराओ धुभवणराइकरअलं धुअविज्जुपिङ्गलाई धूमाअन्ति च्चि से धूमाइ जलइ विहडइ धूमाइ धूमकलुसे
संस्कृतरूपा० धीरेति संस्थाप्यते धुतपर्वतशिखर धुतमेघमधुकरा धुतवनराजिकरतला धुतविद्युत्पिङ्गलानि धूमायन्त इवास्य धूमायते ज्वलति धूमायते धूमकलुषे
५२
१६
२९१
१८१
५५१
४४९
.
१८८
r
४
२७
१२६
४४०
u
१६३
.
पअलम्भब्भहिअजवा पइमाहप्पणिसण्णा पइलम्भेण पओसो परखपरिरक्वणुट्ठिभ पङ् कुत्तरन्तलजिअ पच्चक्खा हि परोक्खं पच्छाअन्तस्स वि से पच्छा अ हित्यहिअआ पज्जत्तकमलगन्धो पज्जत्तरअणगब्भे पज्जत्तसलिलधोए पज्जत्तस्स समत्थं पडइ णु णहअल पडमाणिआहि सुइरं पणअपडिभङ्गविमणो पडिअस्स अ रहुवइणो पडिअस्स वि रहुवइणो पडिआ अ हत्थसिढि पडिए अ कुम्भअण्णे पडिगअगन्धपसारिअ पडिरुद्धन्तस्स वि से पडिवक्खस्स अ
पदलम्भाभ्याधिकजवा पतिमाहात्म्यनिषण्णा पतिलम्भेन प्रदोषो पक्षपरिरक्षणोत्थित पङ्कोत्तीर्णलचित प्रत्यक्षास्परोक्षं कथ प्रच्छादयतोऽप्यस्य पश्चाच्च त्रस्तहृदया पर्याप्तकमलगन्धो पर्याप्तरत्नगर्भान् पर्याप्तस लिलधौते पर्याप्तस्य समस्तं पतति नु नभस्तल प्रथमानीताभिः सुचिरं प्रणयप्रतिभङ्गविमनाः पतितस्य च रघुपतेः पतितस्यापि रघुपते पतिता च हस्तशिथि पतिते च कुम्भकर्णे प्रतिगजगन्धप्रसारित प्रतिरुन्धतोऽप्यस्य प्रतिपक्षस्य च
१
२५
३११ ५५८ १५४
५
१६
३२
६११
१४
३७
६१३
५४
.
१५
२२
ur
६४३
m
"
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org