SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ७०० श्लोकांशाः दप्पं न सहन्ति भुआ दरघfsorसेरबन्धा दरssढविद्दुमवणा दरणिग्गअस्स णवरि दरदाविअपाआलं दरalabarest दरडिसिप्पिसंपुड दर मिलिअचन्दकिरणा दरिअरक्खसामोअअं दलिअम हिवेढसि ढिला दहआकरे हे धरिआ दहमुहतणअविसज्जिअ दहमुहविसज्जिएण अ दाऊण गलिअवाहं दादाविभिणकुम्भा दिअसेण वणगएण दिट्ठति ण सहिअं दिट्ठम्मि पत्अिम्मि दिट्ठास मए सिविणे दिट्ठी अ मे दहमुहो दिणमणिमोहप्फुरिअं दिण्णमहिअम्पगरुअं दिप्पन्तदुरालोआ दिविआहअस्स समरे दी भग्गुच्छाहं दीवन्ति दो वि सरिसा दीसइ म तिमिरमिलिमो दीसइ अ तिमिररेइभ दीसइ कइणिवदुक्ख अ दीस कडअल्लीणो ates जुअक्खअम्मि ates दूरुप्प अं Jain Education International सेतुबन्धम् संस्कृतरूपा० दर्पं न सहन्ते भुजाः दरघटित सेतुबन्धा दरदग्धविद्रुमवना दरनिर्गतस्यानन्तरं दरदर्शितपातालं दरधौतकेसरसटा: दरस्फुटित शुक्तिसंपुट दरमिलितचन्द्रकिरणा दृप्तराक्षसामोदकं दलितमहीवेष्ट शिथिला दयिताकराभ्यां धृताः दशमुखतनयविसृष्ट दशमुख विसृष्टेन च दत्त्वा गलितबाष्पां दंष्ट्राविभिन्नकुम्भाः दिवसेन वनगजेनेव दृष्टेति न श्रद्धितं दृष्टे प्रस्थिते चाप दृष्टासि मया स्वप्ने दुष्टश्च मे दशमुखो दिनमणिमयूखस्फुरित दत्त महीकम्पगुरुकं दीप्यमानदुरालोका द्विविदाहतस्य समरे दीनं भग्नोत्साह दृश्येते द्वावपि सदृशौ दृश्यते च तिमिरमिलितः दृश्यते च तिमिररेचित दृश्यते कपिनिवहोत्खात् दृश्यते कटकालीन दृश्यते युगक्षय इव दृश्यते दूरोत्पतित आश्वा• श्लोका० पृष्ठाङ्काः ३८ ३७ ८ ७ १५ १० १२ For Private & Personal Use Only १३ १५ १२ ७ १ १४ ११ ११ १ १२ ४ १३ ૪ १० १० १२ ५२ २५ ६४ २० २१ ३७ ४४ ३६ ५२ ૨૪ ७० २८ २५ १४ ३८ ३ १२९ १३० १८ ५७ ८ ८२ ३६ १२ ३१ ५ ७२ ६० ३२ २६ ९७ ३०२ २७१ ६४४ २२५ २५३ ६१ ४१० ३६३ : ५२७ ५९३ ६६४ ५१५ २५५ ३९९ ३० ५९८ ४९६ ४६७ १७ ५२६ ११७ ५८८ ६१३ ३९८ ४०७ ५०४ २३० ३८८ ४०८ २०३ www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy