SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ श्लोकांशाः च्छइ णिव्वूढभरो तं अवलम्बसु धीरं तं कालस्स णिसम्मउ तं च कवअं सुराहिव तं च हिरण्णक्खस्स तं तिसबन्दिमोक्खं तं दइआहिणाणं तं पि विइण्णोरत्थल तं पुल अम्मि पेच्छइ तं पेक्ख हिलिं तं पेच्छइ मलओ तं बन्धसुधीर तुमं तं मह मग्गालग्गा तं माआणिअम्मविअं तं सुणमन्तबिम्बो तडपब्भारभरन्ता तरि णहु णवर इमं तलपsिहअसा अरअं तस्स अ मग्गालगा तस्स परुिद्ध से सं तस्स हअस्स रणमुहे तह अ पुरिल्लणिवाइभ तह कुविएण पहसिअं तह जीवलज्जिआए तह णिमिअ चिचअ तह तंसि गआ मोहं तह पडिवण्णधणुसरा तह पढमं विअ मुक्को तहपरिसं ठिअसेलं तह वि अदरपरिवत्ति Jain Education International श्लोकानुक्रमणिका संस्कृतरूपा ० नेच्छति निर्व्यूढभ त तदवलम्बस्व धैयं तत्कालस्य निषीदतुं तच्च कवचं सुराधिप तच्च हिरण्याक्षस्यापि तं त्रिदशवन्दिमोक्षं तद्दयिताभिज्ञानं तमपि वितीर्णोरःस्थल तां प्रलोकिते पश्य तत्प्रेक्षस्व महीविकटं तत्पश्यत मलय एव ततो बधान धीर त्वं तन्मम मार्गालग्ना तन्मायानिमितं रिपु तिर्यगुन्नमद् बिम्बो तटप्राग्भारभ्रिय तरितुं न खलु केवल तलप्रतिहतसागरक तस्य च मार्गालग्ना तस्य प्रतिरुद्ध शेषं तस्य हतस्य रणमुखे तथा च पुरोगनिपातित ततः कुपितेन प्रहसितं तथा जीवलज्जितया तथा नियोजितैव दृष्टि तथा त्वमसि गता तथा प्रतिपन्नधनुः तथा प्रथममेव मुक्तो तथापरिसंस्थितशैलं तथापि च दशपरिवर्तित ६६५ आश्वा० श्लोका० पृष्ठाङ्काः १३ ११९ * ११ ६ १५ ४ १ १४ ११ ८ ८ is द For Private & Personal Use Only ८ ११ १० १ ३ ९ ११ १५ १३ १५ ११ ११ ११ १४ ५ १० १३ १३१ १७ ५३ २२ १२ ४२ ७१ १०. २१ २३ १७ २६ ३५ ४८ ५८ ७ २१ ३३ १७ ८१ २ ११६ ६५ ९७ २६ ३० ३९ ७४ ४९७ १९८ ६५७ १२३ १३ ३३ ६२७ ४४० २९४ २९५ २९२ २९६ ४५३ ४१५ ४२ ८० ३५० १६३ ४४३ ६६९ ५५० ६३५ ४९० ४६७ ४८२ ६०८ २९८ ४११ ५८५ www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy