SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका आश्वा० श्लोका० पृष्ठाङ्काः ३२३ १२ १३ ५१ ३ ५५१ ३१० ५०६ ४४२ १२ ११ १२ १० १४ ९४ ११ श्लोकांशाः संस्कृतरूपा० जह जह णिम्माविज्जइ यथा यथा निर्मीयते जह जह णिसा समप्पइ यथा यथा निशा जह जह पिआइ रुभइ यथा यथा प्रियया जह हिअएहिं ववसि यथा हृदयव्यवसितं जागं महिहरमहिलं जातं महीधरमथितं जा समल्लिभन्ते जातं समालीयमाने गा अण्णेण हसन्तो यावदन्त्येन हसन जामाइ तं मुहुत्तं जातानि तन्मुहूर्त जामा णिसाअरपुरी जाता निशाचरपुरी जाआ फुडवित्थारा जाताः स्फुटविस्तारा जाए परलोभगए जाते परलोकगते जाणइ सिणेहभणि जानकि स्नेहभणितं जाणा लच्छीम समं जाता लक्ष्म्या समं जालालोअविमुहिलं ज्वालालोकविमुग्धं जाव अ महोअडिअहे यावच्च महोदधितटे जाहे सेउणिबद्धं यदा सेतुनिबद्ध जीअगरईहि अज्ज जीवगुर्वीभिरद्यापी जुत्ता कुम्भस्स रहे युक्ताः कुम्भस्य रथे जे चिरआलपरूढा ये चिरकालप्ररूढाः जेण भरभिण्णवसुहं येन भरभिन्नवसुध जो च्चिअ जेउण जमं य एव जित्वा यमं जो जत्थ च्चिअ दिठ्ठो यो यत्रैव दृष्टः जो दहमुहग्गदारे यो दशमुखानद्वारे जो दोसइ धरणिहरो यो दृश्यते धरणीधरो जो लचिज्जइ रइणा यो लङ्घयते रविणा जोहाइ व्व मिअy ज्योत्स्नयेन मृगार्ड्स ८१ ११९ १०७ ५३९ ३३. ४७५ ४९२ ३३६ १७४ n n n n 3 ३२२ ८ ८ २ १२ १०५ ७७ १७ ६५ ५८ . . ८,२-- ५३८ ३८५ ६७१ ६.१ ६४८ २४७ * १८७ झिज्जन्तजलालोइअ झीणपुलआइअङ्गी क्षीयमाणजलालोकित क्षीणपुलकाचिताङ्गयपूर्व ट त्रुट्यन्तोऽपि सशब्दं १२ ६ ३७ ६३ ५२० २२५ टुट्टन्ता वि ससई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy