________________
श्लोकानुक्रमणिका
६८६
श्लोकांशाः
संस्कृतरूपा
आश्वा० श्लोका० पृष्ठाङ्काः
२७ ८१
२३ ४३३
१४२
३२
2
५.
चन्दणपाअवलग्गे चन्दाअवधवलाओ चन्दुज्जोएण मओ चलणेहिं महुविरोहे चलणोणअणिहुअस्स चलवाणराणुधाविम चलिअं अ तुलिअपव्वअ चलिअंच वाणरवलं चलिओ अ चरणपहओ चिन्ताहअप्पहं मिव चिन्तिअलद्धत्थं वि चिन्तिज्जउ दाव इमं चिन्तइ ससइ जूरइ चिन्तेढ अ पउत्तो चिन्तेउ पि ण लम्भइ चिरालकलिआणं चिरालपडिणिउत्तं चिरजुज्झिअस्स तो चिरपरूढसे आल चुण्णिअगरुअपडि
३८ ५७३ ३१
३९
चन्दनपादपलग्नान् चन्द्रातपधवला: चन्द्रोद्योतेन मदो चरणाभ्यां मधुविरोधे चरणावनतनिभृतस्य चलवानरानुधावित चलितं च तुलितपर्वत चलितं च वानरबलं चलितश्च चरणप्रहतो चिन्ताहतप्रभमिव । चिन्तितलब्धार्थमिव चिन्त्यतां तावदियं चिन्तयति श्वसिति चिन्तयितु च प्रवृत्त चिन्तयितुमपि न चिरकालकांक्षितानां चिरकालप्रतिनिवृत्तं चिरयोधितस्य ततो चिरप्ररूढ़वाल चूर्णितगुरुकप्रतिभटः
م ه م ه ه ه م س م م س ه م م س ه ه ه ه
११ __ ३
१२१
८
४९३ ८१ २२
१८
३१
६७
३४
ه م
छिज्जइ करेण समर्थ छिज्जइ झिण्णावि तणू छिण्णविवइण्णभोआ छुन्दन्ति जत्थ वन्थे
छिद्यते करेण समं क्षीयते क्षीणापि तनु छिन्नविप्रकीर्णभोगा: क्षुदन्ति यत्र पथो
५९९
२७ १७२
و م
१४ १२
१२ २१
4.
जं चिअ उअलद्धभअं जं चिअ कामिणिसत्थं जं जं आणेइ गिरि जं तणुअम्मि वि विरहे जं बहुपव्वअजणि
४४ से० ब०
यदेवोपलब्धभयं य एव कामिनीसार्थः यं यमानयति गिरि यत्तनुकेऽपि विरहे यद्बहुपर्वतजनिते
६०२ ५१२ ३०४ ४७७ ३०३
4.
८६ ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org