SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६६६ अथ रावणजीवनिष्क्रमणमाहतस्स हअस्स रणमहे रक्लसणाहस्स अहिमुहं अप्पाणो। दसहि वि मुहेहि सम सिहाकरालो व्व हुअवहो णिक्कन्तो ।।८१॥ [ तस्य हतस्य रणमुखे राक्षसनाथस्याभिमुखमात्मा। दशभिरपि मुखैः समं शिखाकराल इव हुतवहो निष्क्रान्तः ॥] रणमुखे हतस्य च तस्य राक्षसनाथस्यात्मा दशभिरपि मुखैः सममेकदैव अभिमुखं संमुखं निष्क्रान्तः । शरीराबहिर्भूत इत्यर्थः । शिखाभिः करालः सच्छिद्रो दन्तुरो वा हुतवह इव । तेजोमयत्वाद्दशधा विभक्तस्य जीवस्य बहुशिखवह्नित्वे. नोत्प्रेक्षा ॥१॥ विमला-युद्ध में हत राक्षसनाथ (रावण ) की ( तेजोमय ) आत्मा दसमुखरूप दस मार्गों से दस भागों में विभक्त होकर (बहुत शिखा ) लपटों से कराल अग्नि-सी शरीर से बाहर हुई ॥१॥ अथ रामस्य युद्धोपसंहारमाह अह णिहम्मि वहमहे ऊससिम्मि अ समन्तओ तेल्लोके । वअणम्मि अ उप्पुसिमा भिउडी ओआरिवं अ रामेण षणम् ॥२॥ [अथ निहते दशमुखे उच्छ्वसिते च समन्ततस्त्रलोक्ये । वदने चोत्प्रोञ्छिताभ्र कुटिरवतारितं च रामेण धनुः॥] अथ जीवोत्क्रमणानन्तरं दशमुखे निहते मृते त्रैलोक्ये च समन्ततः सर्वत उच्छ्वसिते सजीवे ऊर्ध्वश्वासविशिष्टे वा यन्त्रणाभावादुत्थिते आनन्दादुत्फुल्लो वा रामेण वदने भ्रुकुटिरुत्प्रोञ्छिता निवर्तिता, धनुश्च अवतारितम्, संहितज्यं कृतमित्यर्थः । कृतकार्यत्वादिति भावः ।।२।। विमला-तदनन्तर रावण के मरने पर जब समस्त त्रैलोक्य आनन्द से उत्फुल्ल हो गया तब राम ने धनुष उतार दिया और मुख पर भ्रूभङ्गिमा समाप्त कर दी ।।८२॥ अथ रावणशोभामाहणिद्दअबन्धुप्पित्था जाणन्ती विक्कम णिसाअरवइणो। मान त्ति परिगणेन्ती ण मुअइ णिग्रहं पि रावणं राअसिरी ॥३॥ [ निर्दयबन्धद्विग्ना जानती विक्रमं निशाचरपतेः। मायेति परिगणयन्ती न मुञ्चति निहतमपि रावणं राजश्रीः॥] निशाचरपतेविक्रमं जानती सती तन्मरणं माया इति परिगणयन्ती विचारयन्ती राजलक्ष्मीनिहतमपि रावणं न मुञ्चति । मृतोऽपि. रावणो राजशोभया न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy