SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६६०] सेतुबन्धम् [पञ्चदश [निव्यूं ढजल्पितानामध्यवस्यति युष्माकं व्यवसितं मम हृदयम् । किं पुनर्भर इव भविष्यति स्वयमनिष्ठापितदशमुखो मम भुजः।।] मम हृदयं कर्तृ नियूंढजल्पितानां निर्वाहितस्वप्रतिज्ञानां युष्माकं व्यवसितं कर्म अध्यवस्यति । सिद्धत्वेन जानातीत्यर्थः । किं पुनः किं तु स्वयमात्मनानिष्ठापितदशमुखो भवद्भिरेव नाशितत्वादविनाशितरावणः सन्नेष मम भुजो भर इव भविष्यति । अकृतैवंविधकार्यत्वादुद्वहने गुरुरेव स्यादिति मयैव हन्तव्य इति भावः ॥६॥ विमला-मेरा हृदय जानता है कि तुम सब अपनी प्रतिज्ञा का निर्वाह करने वाले हो तथा तुम लोगों का व्यवसित कर्म सिद्ध हुआ ही समझा जाना चाहिये तथापि यदि मैं स्वयं दशमुख का वध नहीं करता हूँ ( उसे तुम लोगों से सम्पन्न कराता हूँ ) तो मेरा भुज भार सा होगा ॥६०॥ पुनस्तदेवाहकुम्भस्स पहत्थस्स अ दूसह णिहणेण इन्दइस्स अ समरे। दसकण्ठं मुहवडिअं केसरिणो वणग व मा हरह महम् ॥६॥ [कुम्भस्य प्रहस्तस्य च तुष्यत निधनेनेन्द्रजितश्च समरे । दशकण्ठं मुखपतितं केसरिणो वनगजमिव मा हरत मम ॥] हे सुग्रीव ! नील ! लक्ष्मण ! यथासंख्यं समरे कुम्भस्य प्रहस्तस्य चेन्द्रजित निधनेन यूयं तुष्यत । कृतस्वस्वकार्यत्वात् । मम केसरिणो मुखपतितं संमुखगतं वनगजमिव दशकण्ठं मा हरत मा आच्छिद्य गृहीत । तथा सत्याक्षिप्तगजः सिंह इवाहमकृतार्थ एव स्यामित्युत्प्रेक्षया व्यज्यते । केसरिणो वनगज मिवेति क्रमादुपमा वा ॥६॥ विमला-सुग्रीव ! नील ! लक्ष्मण ! तुम सब क्रमशः कुम्भ, प्रहस्त और इन्द्रजित् का वध तो कर ही चुके हो,इतने से ही सन्तुष्ट हो जाओ । केसरी-जैसे मेरे मुंह में पड़ गये वनगज-जैसे रावण को मुझसे मत छीनो ॥६॥ अथ रावणस्य शरत्यागमाहताण अ कहं पअत्तं वोच्छिन्दन्तस्स दहमुहस्स रणमुहे। उम्मलिउं पअत्तो प्रग्गक्खन्धम्मि कइबलं सरणिवहो ॥६२।। [ तेषां च कथां प्रवृत्तां व्यवच्छिन्दतो दशमुखस्य रणमुखे । उन्मूलयितुं प्रवृत्तोऽग्रस्कन्धे कपिबलं शरनिवहः ॥ ] च पुनर्दशमुखस्य शरनिवहो रणमुखेऽग्रस्कन्धे सैन्याने। स्थितमित्यर्थात् । कपिबलमुन्मूलपितुं प्रवृत्तः । अभवदित्यर्थात् । अत एव तेषां रामादीनामित्थं प्रवृत्तां कथा व्यवच्छिन्दतो विघटयतः । आकस्मिकरावणशरत्यागेन' सर्वे संभ्रान्ता बभूवुरित्यर्थः॥६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy