SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४२ ] [ पञ्चदश सेतुबन्धम् [ चिरयोधितस्य ततोऽस्य द्वावपि रामधनुर्निर्गतशराभिहतौ । प्रथमं धरण्यां भुजौ पश्चाच्छेद रुधिरनिर्झराः पर्यस्ताः ॥ ] ततः सैन्यक्षयानन्तरं चिरं योधितस्य । कपिभिरित्यर्थात् । अस्य कुम्भकर्णस्य रामधनुर्निर्गतेन शरेणाभिहतो छिन्नो द्वावपि भुजौ धरण्यां प्रथमं पर्यस्तौ पतितो, पश्चात् छेदरुधिराणां निर्झराः पर्यस्ता विकीर्णा इति रुधिराणां प्रतिरोधत्यागेन प्रथमं भुवि पतनार्हत्वेऽपि भुजयो: प्राथमिकं पतनं प्रहारस्यातिशयं तयोगौरवं वा सूचयति ॥ १८ ॥ विमला - तदनन्तर कुम्भकर्ण जब वानरों के साथ चिरकाल तक युद्ध कर चुका तब राम के धनुष से छूटे हुये बाणों से उसकी दोनों भुजायें कट कर पृथिवी पर पहिले गिरी और उसके पश्चात् छिन्नस्थान से रुधिर के निर्झर पृथिवी पर विकीर्ण हुये ॥ १८ ॥ अथानयोः पतनस्थानमाह एक्को रुद्धणइमुहो अणुवेलं णिवडिओ सुवेलो व्व भुओ । साअरलद्धत्थामो बीओ से बोअसेउबन्ध व्व ठिश्रो ॥१६॥ [एको रुद्धनदीमुखोऽनुवेलं निपतितः सुवेल इव भुजः । सागरलब्धस्थामा द्वितीयो द्वितीयसेतुबन्ध इव स्थितः ॥ ] एको भुजः समुद्रस्य वेलामनु सुवेल इव स्थितः । यथा वेलायां सुवेल स्तिष्ठति तथेत्यर्थः । तत्समानरूपत्वात् । कीदृक् । रुद्धं नदीनां मुखं समुद्रप्रवेशस्थानं येन सः । तथा समुद्रोऽपि रुद्धपर दिग्वर्तिनदीमुख इति साम्यम् । एवं सागरे लब्धं स्थाम स्थैर्यं येन तथाभूतः सन् द्वितीयो बाहुद्वितीयसेतुबन्ध इव स्थितस्तत्समानाकारत्वात्प्रथमो विद्यत एवेति भावः ॥ १६॥ विमला -- उस ( कुम्भकर्ण ) का एक भुज समुद्र के समीप सुवेल के समान स्थित हुआ, जिससे नदियों के समुद्र में प्रवेश करने का स्थान रुँध गया तथा दूसरा, सागर में स्थैर्य प्राप्त कर द्वितीय सेतुबन्ध के समान स्थित हुआ ||१६|| अथ कुम्भकर्णशिरश्छेदमाह - अण्णकट्टिए तो से चक्कलिप्रसिहिसिहेण रणमुहे । रहुवइसरेण तुङ्ग चक्केण व राहुणो सिरं उक्खुडिअम् ॥ २०॥ [ आकर्णकृष्टेन च ततोऽस्य चक्रलितशिखिशिखेन रणमुखे । रघुपतिशरेण तुङ्गं चक्रेणेव राहोः शिर उत्खण्डितम् ॥ ] ततो भुजपतनानन्तरमाकर्णकृष्टेन रघुपतिशरेण अस्य कुम्भकर्णस्य तुङ्गमुच्चं शिरो मस्तकमुत्खण्डितम् । कीदृशेन । चक्रलिता चक्राकारा शिखिनः शिखा यत्र तेन । आग्नेयत्वात्तद्रूपतेजोमयत्वाद्वा । राहोः शिर इव । यथा राहोस्तुङ्गं शिरश्वक्रित शिखिशिखेन चक्रेणोत्खण्डितमित्यर्थः ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy