SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् अथ रावणापयानमाह वह रामसराहिअओ पवएहि परंमुहोहसिज्जन्तर हो । छिण्णपडिआमवत्तो लङ्काहिमुहो गयो णिसारणाहो ॥१०॥ [ अथ रामशराभिहतः प्लवगैः पराङ्मुखोपहस्यमानरथः । छिन्नपतितातपत्रो लङ्काभिमुखो गतो निशाचरनाथः ॥ ] अथ रामदर्शनानन्तरं रामशरेणाभिहतो निशाचरनाथो लङ्काभिमुखः सन् गतः । लङ्कां प्रविष्ट इत्यर्थ: । प्लवगैः पराङ्मुखत्वात्पश्चादुपगम्य करतलादिभिरुपहस्यमानो रथो यस्य । एवं छिन्नं सत्पतितमातपत्रं यस्य स तथा ॥ १० ॥ 1 विमला - तदनन्तर रावण राम के बाणों से घायल होकर लङ्का की ओर मुँह कर भाग गया तथा उसका छत्र कट कर गिर गया । उस समय उसके रथ के पीछे वानर ( ताली बजा-बजा कर ) उसका उपहास कर रहे थे ॥१०॥ अथ कुम्भकर्णप्रबोधनमाह [ ६३६ तो तेण लघुइनजसं पत्तविणासेण मुक्कसोडीरपअम् । पडिबोहणं अमाले सुहोवसुत्तस्स कुम्भअण्णस्स कनम् ||११|| [ ततस्तेन लघूकृतयशः प्राप्तविनाशेन मुक्तशौटीर्यपदम् । प्रतिबोधनमकाले सुखोपसुप्तस्य कुम्भकर्णस्य कृतम् ॥ ] ततो लङ्काप्रवेशानन्तरं प्राप्तविनाशेन तेन रावणेन अकाले व्यवस्थितजागरणसमयं विनैव सुखोपसुप्तस्य कुम्भकर्णस्य प्रतिबोधनं कृतम् । किभूतम् । लघूकृतं यशो येन स्वाक्षमता प्रकाशनात् । तथा — मुक्तं शौटीर्येणाहंकारेण पदं स्थानं यतः परसापेक्षत्वात्तत्क्रियाविशेषणं वा ॥ ११ ॥ विमला - शीघ्र ही विनाश को प्राप्त होने वाले रावण ने लङ्का में पहुँच कर सुख से सोए हुए कुम्भकर्ण को असमय में ही जगाया, जिससे ( अपनी अक्षमता प्रकट कर ) उसने अपने यश को लघु किया तथा अहङ्कार को छोड़ दिया ॥११॥ अथ कुम्भकर्णप्रयाणमाह सोविअ जम्भाअन्तो अमालपडिबोह गरुइ असिद्धन्तो । णोइ हसिऊण सुइरं लहुअं सोऊण रामवहसंवेसम् ||१२|| [ सोऽपि च जृम्भायमाणोऽकाल प्रतिबोधगुरूकृतशिरोर्धान्तः । निरैति हसित्वा सुचिरं लघुकं श्रुत्वा रामवधसंदेशम् ॥ ] अकाले प्रतिबोधेन जागरेण गुरूकृतः स्तम्भितः शिरोर्धान्तो मस्तक रूपक देशो यस्य तथाभूतः सन् जृम्भायमाणः स कुम्भकर्णोऽपि रामवधरूपं संदेशमभीष्टवचनं श्रुत्वा यतो लघुकमीषत्करमतः सुचिरं हसित्वा निरैति । निर्गच्छतीत्यर्थः ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy