SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ६३४ ] सेतुबन्धम् [ त्रयोदश शिला से सूर्य की किरणें नीचे नहीं आ सकीं, अतएव आकाश में तो दिन रहा किन्तु भूतल पर अँधेरी रात हो गई || ८३॥ अथ प्रहस्तवधेनाश्वासं विच्छिनत्ति अह गोलस्स पहत्थो रणाणुराएण सहिअगाढप्पहरो । घाम्रब्भन्तरभिष्णो गलन्तजीश्ररुहिरो गओ धरणिअलम् ||८४ ॥ इअ सिरिपवरसेणविरइए कालिदासकए दहमुहवहे महाकवे चउद्दहो आसासओ ॥ [ अथ नीलस्य प्रहस्तो रणानुरागेण सोढगाढ प्रहारः । घाताभ्यन्तरभिन्नो गलज्जीवरुधिरो गतो धरणितलम् ॥ ] इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये चतुर्दश आश्वासः । अथ शिलोत्थापनानन्तरं प्रहस्तो धरणितलं गतः । पतित इत्यर्थः । कीदृक् । रणानुरागेण संग्रामप्रीत्या नीलस्य सोढः प्रतीष्टो गाढः प्रहारो येन । शिलाकृत इत्यर्थात् । तथाभूतः । अत एव घातेन शिलाभिघातेनाभ्यन्तरे भिन्नश्च र्णो बहिः क्षताभावात् । तत एव च गलद्वहिर्भवज्जीवः प्राणस्तद्रूपं रुधिरं यस्य तादृक् । अभिघाते सति रुधिर निर्गमस्यौचित्याज्जीव एव रुधिरत्वेन रूपितो यतो जीव एव रुधिरमतो यागादावशस्त्रहतस्य छागादेरुत्तरकालं खण्डनेऽपि रुधिरनिर्गमाभाव:, सजीवस्यैव तन्निर्गमादिति भावः ||६४|| रक्षोविक्षोभदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य शिखा पूर्णा चतुर्दशी || -Hotte विमला - तदनन्तर नील के शिलाकृत कठिन प्रहार को संग्रामानुराग के कारण प्रहस्त ने सह तो लिया किन्तु उसका भीतरी भाग चूर-चूर हो गया और जीवरूप रुधिर निकलने से वह पृथिवी पर गिर गया || ८४॥ Jain Education International इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखवध महाकाव्य में चतुर्दश आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई । For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy