SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [५६६ पुनस्तमेवाह छिज्जइ करेण सम पवए णल्लि अइ रक्खसाण पहरणम् । पावइ तुरिअविमुक्कं अणहं ण अ रक्खसं पवनपहरणम् ॥ ५॥ [ छिद्यते करेण समं प्लवगे नालीयते राक्षसानां प्रहरणम् । प्राप्नोति त्वरितविमुक्तमनघं न च राक्षसं प्लवङ्गप्रहरणम् ।।] राक्षसानां प्रहरणं शरादि करेण समं छिद्यते। रामशरैरित्यर्थात् । अत एव प्लवगे नालीयते न संबध्यते स्वयमेव नष्टत्वात् । तथा च राक्षसानामिति बहुत्वेन स्थाने स्थाने रक्षोभिः प्रथम संहितमपि शरादि यावत् क्षिप्यते तावदेव तद् दृष्ट्वा रामेण संधाय मुच्यमानैः शरैश्छिन्नमिति तत्तत्सधानोत्तरसंभावितप्रेरणापूर्वसूक्ष्मक्षण एव रामेण संधाय मुक्ता: शरास्तावद् दूरं गत्वा कृतकृत्या बभूवुः । अथ च प्लवग इत्येकवचनेन एक एव रामो यावत्तेषु बहुषु नाना शरान्व्यापारयति स्म, तावत्तेषामेकेनापि शरो न व्यापारयितुं पारित इति भावः । एवं च रामापेक्षया त्वरितं प्रथमतो विमुक्तं प्लवगानां प्रहरणं शिलादि अनघमविद्धं राक्षसं न प्राप्नोतीति पश्चान्मुक्तरामशरनिकृत्ते राक्षसादौ प्रथममुक्तं शिलादि पतितमित्युभ यथापि रामस्य लघुहस्तत्वमुक्तम् । करेणेत्यत्र 'शिलाहि' इति पाठे शिलाभिः समं तुल्यं छिद्यत इत्यर्थः । तथा च यथा कपिभिः प्रथममुक्तापि शिला पश्चान्मुक्तरामशरण संनिधावेव छिन्ना, तथा शिलामुक्तिसमकालमुक्तमपि राक्षसानामस्त्रमितो व्यवधान एव ततः संनिधौ छिन्नमित्यतो लघुहस्तत्वमुक्तम् ॥५॥ विमला-राम इतनी शीघ्रता से बाण चला रहे थे कि किसी एक वानर पर विभिन्न स्थानों से अनेक राक्षसों ने प्रहारार्थ अस्त्र चलाना चाहा, इतने में ही राम के छोड़े गये उतने ही बाणों ने स्थान-स्थान पर पहुँच कर राक्षसों की भुजा के साथ-साथ अस्त्र को भी छिन्न-भिन्न कर दिया और उस वानर तक अस्त्र जा ही नहीं सका; एवम् इधर राक्षसों को मारने के लिये वानरों ने शीघ्रता से शिला आदि जो अस्त्र फेंके उनको कोई ऐसा राक्षस न मिल पाया जो राम के बाण से विद्ध न हो चुका हो ॥ ५।। तमेवाहभिषणे वच्छम्मि सिला गिरिसिहरं छिपगपाडिअसिरहाणे । णिवडइ सराहिसंधिअपरक्कमेहि वएहि रोसविमुक्कम् ।। ६ ।। [भिन्ने वक्षसि शिला गिरिशिखरं छिन्नपातितशिरःस्थाने । निपतति शराभिसंहितपराक्रमैः प्लवगै रोषविमुक्तम् ॥] कपिभिः प्रथमं मुक्ता शिला पश्चान्मुक्तरामशरंभिन्ने राक्षसानां वक्षसि पतति । एवम्-रामशरैरेव छिन्नस्य सतः पातितस्य शिरसः स्थाने राक्षसाना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy