SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [५८६ [द्विविदाहतस्य समरे सुरभिमुरःपतितसरसचन्दनगन्धम् । __अशनिप्रभस्य जीव आजिघ्रत्सुखितावनिमीलतो गतः ॥] समरे द्विविदेनाहतस्य । चन्दनेनेत्यर्थात् । अशनिप्रभस्य रक्षसो जीवो गतः । किंभूतस्य । सुरभिमुरसि पतितस्य सरसचन्दनस्य गन्धमाजिघ्रतः सतः सुखितस्य, अत एवावनिमीलतो मुद्रितनयनस्य । तथा च-मूर्छापूर्वकमरणजन्यदृष्टिमुद्रणं चन्दनगन्धाघ्राणसुखहेतुकत्वेनोत्प्रेक्षितम् ।।८२॥ विमला-द्विविद ( वानर ) ने अशनिप्रभ ( रजनीचर ) को चन्दनपादप से मार गिराया और उसका जीव चला गया। उस समय मानों हृदय पर गिरे हुए सरस चन्दन की सुगन्ध को सूघते हुए उसने अपनी आँखें मूद लीं ।।२।। मैन्दवज्रमुष्टयोस्तदाहहन्तूण वज्जमुठि हसइ मइन्दो वि मुठिधाअणि सद्धम् । पाहियदि ठिणिग्गअज लणसिहाअम्बफुडिअलोअणजुगलम्।।८३॥ [ हत्वा वज्रमुष्टि हसति मैन्दोऽपि मुष्टिघातनिपातितम् । उद्विग्नदृष्टिनिर्गतज्वलनशिखाताम्रस्फुटितलोचनयुगलम् ॥] वज्रमुष्टि राक्षसं हत्वा मैन्दोऽपि द्विविदभ्राता हसति । हठादेव मृत इत्याशयात् । किंभूतम् । मुष्टिधातेन निपातितम् । एवम्-उद्विग्नाभ्यां दृष्टिभ्यां निर्गता या ज्वलनशिखा क्रोधात् तया आताम्र सत स्फुटितं मुष्टिघातादेव बहिर्भूतं स्फुरितं दीप्तं वा लोचनयुगलं यस्य तम् ।।८३॥ विमला-मुक्के के प्रहार से गिराये गये, उद्विग्न नेत्रों से निकलीं अग्निशिखा से लाल एवम् उद्दीप्त नेत्र वाले वज्रमुष्टि ( रजनीचर ) की मार कर मैन्द ( द्विविद का भाई ) भी हँसा ॥३॥ सुषेणविद्युन्मालिनोस्तदाहकुविएण विज्जुमाली चिरजुज्झअहरिसिम्रो सुसेणेण कओ। चलणजुअलावलम्बिअणक्खुक्खित्तखुडिओहअभुअप्फडिहो ॥४॥ [ कुपितेन विद्युन्माली चिरयुद्धहर्षितः सुषेणेन कृतः । चरणयुगलावलम्बितनखोत्क्षिप्तखण्डितोभयभुजपरिघः ॥] सुग्रीवश्वशुरेण वानरवैद्येन सुषेणेन कुपितेन सता विद्युन्माली नाम राक्षसश्चरणयुगलेनावलम्बितौ भूमाववष्टब्धौ अथ पूर्व निपातानियमात् करद्वयनखैः खण्डितावुत्पाटितावथोत्क्षिप्तौ क्वचित्प्रेरितावुभयभुजपरिघौ यस्य तादृक् कृतः । भूमौ पद्भ्यामवष्टभ्य नखैरुकृत्त्य भुजद्वयमन्यतः क्षिप्तमित्यर्थः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy