SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ मारवासः] रामसेतुप्रदीप-विमलासमन्वितम् [५४६ अयोभयसैन्यसंघट्टमाहपत्थन्ति प्राअरोसा पस्थिज्जन्ति प्र महग्घरणसोडीरा । णिहणन्ति णिहण्णन्ति अ अणुराएण णवरं ण भज्जन्ति भडा ॥१८॥ इअ सिरिपवरसेणविरइए कालिदासकए दहमुहवहे महाकव्वे बारहो आसासओ । [प्रार्थयन्ते जातरोषाः प्रार्थ्यन्ते च महाधरणशौटीर्याः । निघ्नन्ति निहन्यते चानुरागेण केवलं न भज्यन्ते भटाः ॥] इति श्रीप्रवरसेनविरचिते कालीदासकृते दशमुखवधे महाकाव्ये द्वादश आश्वासः । जातरोषा भटाः प्रार्थयन्ते परानुपरुन्धन्ति युद्धायाकारयन्ति वा। न केवलं प्रार्थयन्ते किंतु परैः प्रार्थ्यन्ते उपरुध्यन्ते च योद्धमाहूयन्ते वा । एवम्-महाघमुत्कृष्टं रणे शौटीर्यमहंकारो दर्पो वा तथाभूताः सन्तो निघ्नन्ति । परानित्यर्थात् । न केवलं निघ्नन्ति किंतु निहन्यन्ते च । परैरित्यर्थात् एवं व्यतिरेके सति अनुरागेण युद्धोत्साहेन केवलं न भज्यन्त इति शौर्यमुक्तम् । 'प्रार्थितः शत्रुसंरुद्ध याचितेऽभिहितेऽपि च' इति कोषः ॥१८॥ सैन्यसंघट्टदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णाभूद्वादशी शिखा ।। -***विमला--वीरों को रोष आ गया। वे अपने अपने प्रतिपक्षियों को युद्ध के लिये चुनौती देने और प्रतिपक्षियों के द्वारा चुनौती पाने लगे। इस प्रकार युद्धविषयक दर्प के कारण शत्रुपक्ष पर प्रहार करते और शत्रुपक्ष उन पर प्रहार करता, किन्तु केवल युद्धोत्साह से वे हटते नहीं थे ॥१८॥ इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखवध महाकाव्य में द्वादश आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy