SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [ ५४७ पुनः किभूतम् । एकमुखी या दरी ततो विनिर्गता । अर्थात् - - बहिः । समस्थले उत्तानप्रस्थिता गभीरप्रसृता या नदी तद्वच्छाया कान्तिर्यस्य तथाभूतम् । बलबाहुल्येन द्वारस्यैक्य प्रतिभासादेकमुखेत्युक्तम् । तथा च--यथा कन्दरातो जलं निर्गत्य बहिः प्रसरति तथा लङ्कातः सेनापीति दरीलङ्कयोर्जल सैन्ययोः साम्यम् ||३|| विमला - निशाचरों की सेना इस प्रकार द्वार से पुञ्जित होती हुई बाहर freit और चारो ओर फैल कर विस्तीर्ण हो गयी जैसे एक मुख वाली कन्दरा से नदी निकल कर बाहर समतल भूमि पर फैल जाती है ||३|| rr लङ्कायां सेनाशून्यतामाह- जाआइ तं मुहुत्तं पुण्णज्झोणसरिआपुलिणसोहाइँ । रक्खसघरङ्गणाई गअसमराहिमहजोहपरिक्काई || १४ || पूर्णक्षीणसरित्पुलिनशोभानि । [ जातानि तन्मुहूतं राक्षसगृहाङ्गणानि गतसमराभिमुखयोधप्रतिरिक्तानि ॥ ] तन्मुहूर्तं व्याप्य राक्षसानां गृहाङ्गणानि गतैः समराभिमुखयोधैः प्रतिरिक्तानि शून्यानि सन्ति । प्रथमं जलेन पूर्णमथ क्षीणं वन्याजलनिर्गमात्तुच्छं यत्सरितां पुलिनं तत्समानशोभानि जातानि । यथा जलनिर्गमात्पुलिनं तुच्छं भासते तथा सेनानिर्गमाद्गृहाङ्गणान्यपीत्यर्थः ॥ ६४ ॥ विमला - समराभिमुख योधाओं के चले जाने से राक्षसों के घरों के आँगन उसी प्रकार सूने लगते थे जैसे बाढ़ के जल से पूर्ण नदी का तट जल के निकल जाने पर उदास लगता है ||६४ || अथ कपिसैन्यस्य राक्षस सैन्यसं मुखागमनमाह लङ्कावेढणतुरिओ आलोइअदारणिन्तरक्वसलोओ । रसिऊण पवअणिव हो खरपवणा इद्धवणदओ व्व पचलिओ ॥ ६५॥ [ लङ्कावेष्टनत्वरित आलोकितद्वारनिर्यद्राक्षसलोकः । रसित्वा प्लवगनिवहः खरपवनाविद्धवनदव इव प्रचलितः ॥ ] लङ्कावेष्टनत्वरितः प्लवगनिवह आलोकितो द्वारान्निर्य राक्षसलोको येन तथाभूतः सन् रसित्वा सिंहनादं कृत्वा प्रचलितः । क इव । वनदव इव । यथा खरपवनेनाविद्धः क्षिप्तः । प्रसारित इति यावत् । तादृशो वनदवः प्रचलति तथा राक्षसान् दृष्ट्वा कपयः प्रचेलुरित्यर्थः । वनदवकपिसैन्ययोः कपिशत्वेनोद्धतत्वेन परेषां दाहकत्वेन च साम्यम् ||१५|| विमला -- लङ्का घेरने के लिये आतुर कपिसमूह, द्वार से निकलते राक्षसों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy