SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् वासः ] [५१७ हस्तेन सजीवं जीवा ज्या तत्सहितं कृतम् । यथा यथा देहस्य नम्रता तथा तथा तद्भरणे धनुषोऽपीति जातिरलंकारः । 'ज्या जीवा जीवनं जीवो जीवौ कर्णबृहस्पती' !॥३०॥ विमला-धनुष ग्रहण करने के अनन्तर राम ने पहिले उसे, एक सिरा पृथ्वी पर रख कर खड़ा किया, तत्पश्चात् बायें हाथ की मुष्टि से अच्छी तरह पकड़ कर अपने शरीर को झुकाते हुये उसके भार से धनुष को झुका दिया और दाहिने हाथ से उस पर डोरी चढ़ा दी ॥३०॥ अथ रामस्य प्रस्थानमाहकाऊण ससिअमन्थरगरुप्रसिरोअम्पत जिज पडिवक्खम् । चलिओ चलन्तपवअविल इअधणुमेत्तसाहणो रहुणाहो ॥३१॥ [कृत्वा श्वसितमन्थरगुरुकशिरःकम्पतजितं प्रतिपक्षम् । चलितश्चलत्पर्वतविलगितधनुर्मात्रसाधनो रघुनाथः ।। ] रघुनाथश्चलितः । युद्धायेत्यर्थात् । किंभूतः । चलति पर्वते विलगितं निवेशितं यद्धनुस्तन्मानं साधनं सिद्धि सामग्री यस्य । विरहदौर्बल्येन संचाराय धनुःकोट्यावष्टब्धस्य सुवेलस्य चलनेन बलप्रकर्ष उक्तः । किं कृत्वा । प्रतिपक्षं रावणं सीतादु:खस्मरणजन्यश्वसितेन मन्थरस्तद्विलम्बेन विलम्बितो यः शिरःकम्पस्तेन जितं भीषितं कृत्वा । श्वसितहेतुको वास्तविक: शिरःकम्पस्तर्जनरूपेणोत्प्रेक्षितः ॥३१॥ विमला-राम (युद्धार्थ ) चल पड़े। उनका सिद्धि साधन केवल वही धनुष था जिससे ( विरह-दौर्बल्य के कारण ) टेक-टेक कर चलने से ( दबाव के कारण ) सुबेल गिरि डगमगा उठा। उस समय ( सीता के स्मरण से जनित ) निःश्वास के विलम्ब से विलम्बित शिरःकम्पन से मानों राम ने प्रतिपक्ष ( रावण ) को भयभीत कर दिया ॥३१॥ अथ कपिसैन्यसंचारमाहचलिअ तुलिअपव्व अमिलन्तासहरणहणिम्मिएक्कमहिहरम् । प्रणुरूअभुपरिअिविडवमुणिज्जन्तपाअवं कइसेणम् ॥३२॥ [ चलितं च तुलितपर्वतमिलच्छिखरनभोनिर्मितैकमहीधरम् । अनुरूपभुजपरिस्थितविटपज्ञायमानपादपं कपिसैन्यम् ॥ ] न केवलं राम एव चलितः, किंतु कपिसैन्यमपि चलितम् । कीदृक् । तुलितानामुत्यापितानां पर्वतानां मिलद्भिः शिखरैर्नभसि निर्मित एको महीधरो । येन तदेकाकारत्वादित्यर्थः । एवम्-अनुरूपेषु कपीनां सदृशाकारेषु भुजेषु परिसंस्थिताः सन्तो विटपैञ्जयमानाः पादपा यत्र तादृशम् आकारतौल्यात् । भुजैः समं भेदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy