SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ ४८६ बिमला - राम के सिर पर लगी हुई सीता की दृष्टि में विषाद ( स्पष्ट ) दिखायी पड़ रहा था, उसकी दोनों पुतलियाँ अच्छी तरह विस्तृत तथा ( विस्मय से ) निश्चल थीं एवं वह ( दृष्टि ) आँसुओं के निरन्तर गिरते रहने से धुल गयी, ( आँसुओं से ) भरी नहीं ॥ ११२ ॥ अथ तस्या दैन्यमाह - तो तं वठूण पुणो मरणेककरसाद आउच्छसु मं ति कअं तिमडाग अलोअणाइ पुनर्भरणैकरसया वाहणी सारच्छम् । वीणविहसिअम् ॥ ११३ ॥ बाष्पनिःसाराक्षम् । [ ततस्तद्दृष्ट्वा आपृच्छस्व मामिति कृतं त्रिजटागतलोचनया दीनविहसितम् ॥ ] ततः पुनरस्र, मार्जनानन्तरं पुनस्तच्छिरो दृष्ट्वा त्रिजटायां गते उन्मुखे लोचने यस्यास्तथाभूतया तया मामापृच्छस्व संवद मरणकृतोद्यमां मामनुजानीहीति दीनं शोच्यं सकरुणं वा हास्यं कृतं बाष्पेण गलितत्वान्निःसारे अक्षिणी यत्र तद्यथा स्यादेवम् । किंभूतया । मरण एव एकस्मिन्नेको वा रसो यस्यास्तादृश्या । तथा च - राक्षसीमध्ये मरणमिति दैन्यम्, मृत्वा हठादेव रामो द्रष्टव्य इति हास्यम् । यद्वा लून शिरोदर्शनोत्तरमियत्कालमेव जीवितास्मीत्यात्मनिन्दावशाद्दीन विहसितमिति भावः ॥ ११३ ॥ विमला -- तदन्तर राम के सिर को पुनः देख कर सीता ने केवल मरने का निश्चय किया और नेत्रों को अश्रुरहित कर 'मुझे मरने की अनुज्ञा दे इस आशय से त्रिजटा की ओर देखती हुई सकरुण हास्य किया ।। ११३ ।। अथ त्रिजटां प्रत्यस्या वचनमाह - सहिअम्मि रामविरहे दारुणहिअअपडिच्छिए वेहव्वे । सह गहलअं मह जिल्लज्जमरणं इमं ति परुष्णा ॥ ११४ ॥ [ सोढे रामविरहे दारुणहृदयप्रतीष्टे वैधव्ये | सहस्व गतस्नेहलघुकं मम निर्लज्जमरणमिदमिति प्ररुदिता ।। ] हे त्रिजटे ! प्रथमं रामविरहे सोढे सत्यनन्तरं दारुणहृदयेन प्रतीष्टेऽङ्गीकृते वैधव्ये च सति गतो यः स्नेहस्तेन लघुकमनादरणीयम् । यत्र विरह एव मतुं मुचितं तत्र वैधव्यमपि सोढवतीत्यहो निःस्नेहा दारुणा चेति दुर्वादविषयत्वादिति भावः । अत एव निर्लज्जम रणमिदं मम सहस्व क्षमस्व नोपहासविषयीकुर्या इत्युक्त्वा सीता पुनः प्ररुदिता । ममाप्येवमनक्षरं प्रसक्तमिति भावः ॥ ११४ ॥ विमला - त्रिजटे ! प्रथम मैं ( सीता ) ने राम का विरह सहा ( प्राणों को नहीं त्यागा), तदनन्तर दारुण हृदय ने वैधव्य स्वीकार किया तब भी नहीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy