SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४८२] सेतुबन्धम् [ एकादश भुजो व्यवष्टम्भ आश्रयो यस्य तद्भुजव्यवष्टम्भम् । तथा च निहतः सन्नुत्खातः स्थानान्तरं प्रापितः सुरलोको यत्र तत् । एवं दप्तेन निशाचराणां निघातेन पर्यस्यमानं व्याकुली क्रियमाणं भुवनं विन श्वरमपि यस्य भुजव्यवष्टम्भम् । यद्भुजावाश्रित्य विद्यमानम् । तेन रामेण विना क्षणमपि कथं ध्रियते तिष्ठति । नद्याश्रये भग्ने सत्याश्रितं तिष्ठतीत्यर्थापत्त्यापि ज्ञायते रामो जीवतीति भावः ॥ ६६ ।। विमला-(यह ) भुवन भी जहाँ सुरों को निहत कर अन्य स्थान को भेज दिया गया है और जो दृप्त निशाचरों के द्वारा व्याकुल किया जा रहा है, जिस (राम ) की भुजाओं के सहारे से विद्यमान है, उस राम के विना यह ( भुवन ) क्षण भर भी कैसे रुका रहता ? ॥६६॥ तह त सि गा मोहं मुच्छागअपडिअणीसहविसण्णङ्गी। रक्ख समाएति फुड जाणन्ती जइ इमं अहं वि विसण्णा ॥७॥ [ तथा त्वमसि गता मोहं मूर्ध्वागतपतितनिःसहविषण्णाङ्गी। राक्षसमायेति स्फुटं जानती यथेयमहमपि विषण्णा ॥] हे सीते ! मूर्छाप्राप्तम् अत एव पतितं सन्निःसहं निश्चेष्टं विषण्णमवसत्रं [ 'निसण्णाङ्गी' इति पाठे निषण्णम् ] अङ्गं यस्यास्तादशी त्वं तथानिर्वचनीयं मोहं गतासि, यथा इयं राक्षसमाया न तु शिर इति स्फुटं जानती अहमपि विषण्णा । शिरोदर्शनेन मम विषादो नाभूत्, किं तु त्वद्विषादेन' सत्यमेवैतत्स्यादिति भ्रान्त्या विषादो जात इति भावः ॥१७॥ विमला-आपका अङ्ग मूर्छा को प्राप्त, अतएव पतित एवं निश्चेष्ट हो गया और आप ऐसे मोह को प्राप्त हो गयीं कि जिससे मैं 'यह राक्षसों की माया है'—ऐसा स्पष्ट जानती हुई भी ( आपके विषाद को देखकर इसे सत्य समझ ) विषादाभिभूत हो गयी ।। ६७ ॥ मिलिअणिसाअरपुरमो सुवेल मल अन्तरालणिम्मविप्रवहे। पेल्लिअतिऊडसिहरे अज्ज वि किं तुज्झ राहवे अग्गहणम् ॥१८॥ [मिलितनिशाचरपुरतः सुवेलमलयान्तरालनिर्मापितपथे। प्रेरितत्रिकूटशिखरेऽद्यापि किं तव राघवेऽग्रहणम् ।।] मिलितानां विभीषणादीनां शत्रुसमागमादेकीभूतानामिन्द्रजित्प्रभृतीनां वा निशाचराणां पुरतः सुवेलमलययोरन्तराले निर्मितः सेतुपथो येन तथाभूते । तदनु प्रेरितान्यान्दोलितानि त्रिकूटस्य सुवेलस्य शिखराणि येन तादृशि राघवे । अद्यापि तद्वयापारप्रत्यक्षानन्तरमपि । यद्वा-निशाचरैरप्रतिरोधेऽपि । किं प्रश्ने विस्मये वा । तव । अग्रहणमनादरः। यत्तस्मिन्नप्येवं संभावयसीति भावः । ‘ग्रहणं त्रयमिच्छन्ति शानमादानमादरम्' ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy