SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४१६ आकाश के मध्य में चन्द्रमा के स्थित होने से पर्वतों की छाया उनके तले ही स्थित है ॥४४॥ ज्योत्स्नाप्रकर्षमाहविवरं ति परिहरिउ नइ बहलद्दुमच्छाहिमण्डलागअतिमिरम् । ओच्छन्दइ वीसत्थं जोहाणिवहरि अं थलं विअ विवरम् ॥५५।। [विवरमिति परिह्रियते बहलद्रुमच्छायामण्डलागततिमिरम् । आक्रम्यते विश्वस्तं ज्योत्स्नानिवहभृतं स्थलमिव विवरम् ॥] बहलं बहुलं यद्रुमाणां छायामण्डलं तेनागतं प्राप्तं तिमिरं यत्र तत्स्थानमित्यर्थात् । 'विवरमिदम्' इति बुद्धया परिह्रियते रन्ध्रस्यापि तमोमयत्वात् । एवं ज्योत्स्नानिवहेन भृतं पूर्ण विवरं रन्ध्रप्रदेशो विश्वस्तं निःशङ्कं यथा स्यादेवं स्थलमिवाक्रम्यते गम्यते तमोविरहात् । अत्र भ्रान्तिमानलंकारः । तदुक्तं कण्ठाभरणे'भ्रान्तिविपर्ययज्ञानं द्विधा सा प्रतिपद्यते । अतत्त्वे तत्त्व रूपा वा तत्त्वे वातत्त्वरूपिणी' ॥५॥ विमला-जहाँ वृक्षों की घनी छाया से तिमिर है उस स्थान को लोग रन्ध्र समझ कर त्याग देते हैं और रन्ध्र को ज्योत्स्ना से पूर्ण देखकर स्थल समझ वहां निःशङ्क होकर जाते हैं ॥५५॥ अथ निशाचरीणां संभोगवर्णनमुपक्रमते युग्मकेनइस वम्महजग्गाविअतीरविसूरन्तमिव्वलिपचक्काए । जाम्मि मलिउप्पलदुक्खपहप्पन्तमहअरम्मि पोसे ॥ ५६ ॥ सम्महपरवसाई रामागमणपरिवढिावेआई। अहिलक्खन्ति मुअन्ति अ रइवावारं विलासिणीहिअआई॥५७।। (जुग्गअम्) [ इति मन्मथजागरिततीरखिद्यमाननिर्वलितचक्रवाके । जाते मुकलितोत्पलदुःखप्रभवन्मधुकरे प्रदोषे ॥ मन्मथपरवशानि रामागमनपरिवधितावेगानि । अभिलषन्ति मुञ्चन्ति च रतिव्यापार विलासिनीहृदयानि ॥] (युग्मकम् ) इत्यनेन प्रकारेण प्रदोषे निशाभागे जाते सतीत्युत्तरस्कन्धकेनान्वयः । वस्तुतस्तु-प्रदोषे रजनीमुखे जातेऽतीते सतीत्यर्थः। तेन निशामध्यभागो लभ्यते । कोशि-मन्मथेन जागरितावुज्जागरितो जागरितमन्मथो वा । अत एव तीरयोनदोक्लयोः खिद्यमानी संगमाभावानिर्वलितो विश्लिष्टी चक्रवाको यत्र । एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy