SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३७७ (शैवाल) सेवार पवन से थोड़े-थोड़े कम्पित हैं, जो दिन के आगमन से विच्छिन्न, अतएव जिनमें जल कुछ सूख गया है ।।६७।। पारदसत्तामाहविसमल्ललिअपरिमले कमलिणिवत्तपरिघोलिरजलच्छाए। मरगअसिलाअलोवरि पवित्तपारअरसे समुद्दहमाणम् ॥६८।। [विषमोल्ललितपरिमलान्कमलिनीपत्रपरिघूर्णनजलच्छायान् । मरकतशिलातलोपरि प्रवृत्तपारदरसान् समुद्वहमानम् ॥] एवं मरकतशिलातलस्योपरि प्रवृत्तान् संगतान् पारदरूपान् रसान् समुद्वहनानम् । किंभूतान् । विषममुल्ललित उद्गतः परिमलो विमर्दो येषां तान् । परिमनः सौरभं वा । एवं कमलिनीपत्रे परिघूर्णमानस्य जलस्येव छाया कान्तिर्येषाम् । हरिद्वर्णत्वेन कमलिनीदलमरकतयोः, श्वैत्यादस्थिरत्वाच्च जलपारदयोः साम्यमित्युपमा ॥६८॥ विमला- यह ( सुवेल ) मरकत शिलातल के ऊपर संलग्न पारदरूप रसों को धारण किये हुये है, जिनका सौरभ कुछ-कुछ उद्गत है तथा जो कमलिनीपत्र पर हिलते-डुलते जल के समान सुशोभित हैं। विमर्श-हरे वर्ण के होने से कमलिनीपत्र तथा मरकत का एवं श्वेत और अस्थिर होने से जल तथा पारद का साम्य समझना चाहिये ।।६८॥ सूर्यसञ्चारक्रममाहप्रारुहइ व दिवसमहे उद्धामन्तुद्धमण्डलाउरतुरो। सममण्डलबोलीणो ओअर व विणावसाणम्मि रई॥६६॥ [ आरोहतीव दिवसमुखे उद्घावमानोर्ध्वमण्डलातुरतुरगः। सममण्डलव्यतिक्रान्तोऽवतरतीव यं दिनावसाने रविः ।।] रविदिवसमुखे यं पर्वतमारोहतीव प्रातः स्वाभाविक रवेरूर्ध्वगमनं देवादाधारी• भूतसुवेलस्योद्देश्य कतयोत्प्रेक्षितम् । तथा च सुवेलमारोहतीति प्रतिभासत इत्यर्थः । तदुक्तम्-उद्धवमानं वेगशालि यदूर्ध्वमूर्ध्वगामि मण्डलं तेनातुराः क्लिष्टास्तुरगा यस्य । भारवतामूर्वारोहणे श्रम एव भवतीत्याशयः। एवं समे सुवेलमूर्धनि समेन मण्डलेन व्यतिक्रान्तः सन् दिनावसाने सायमवतरतीव। यस्मादित्यर्थात् । पूर्ववदेव स्वभावसिद्धावतरणे तदवतरणत्वमुत्प्रेक्षितम् । तेन तस्माल्लम्बित इति प्रतीयत इत्यर्थः । एतेन चरमाचरमशैलापेक्षयाप्युच्चत्वं तावददूरदीर्घत्वं च सूचितम् । पाठान्तरे ऊर्ध्वायमानं यदर्धमण्डलं मण्डलस्योपरिभागस्तेनातुरतुरग इत्यर्थः ॥६६॥ विमला-प्रातः सूर्य ऐसा प्रतिभासित होता है कि मानों वह इस (सुवेल) पर चढ़ रहा है, जिसके घोड़े वेगशाली एवम् ऊर्ध्वगामी मण्डल से परिश्रान्त हो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy