SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतु प्रदीप - विमलासमन्वितम् [ ३७३ र्कादुत्प्रेक्षते ——- पृष्ठेऽवपतितस्य ऊर्ध्वादागतस्य महानिर्झरस्य जलाघातेन उद्वृत्तं विषतस्थितं मण्डलं यस्य तादृशमिव । चन्द्रस्य पृष्ठे निर्झरपातादधोवर्तितत्वम्, उत्तत्वेन च मृगस्योपरिगतत्वादलक्ष्यत्वेन धवलत्वमिति भावः ॥ ५६ ॥ विमला - यह (सुवेल ) पार्श्व भाग से आये हुये चन्द्रमा को धारण किये ये है, जिसके ( कलङ्करूप ) मृग की कान्ति, मणिमय कटक की किरण से धवल हो गयी, मानों चन्द्र के पृष्ठ भाग पर ऊर्ध्व भाग से गिरे हुये महानिर्भर के जलाभिघात से चन्द्रमण्डल उलट गया- ऊपर वाला भाग नीचे और नीचे वाला भाग ऊपर हो गया ।। ५६ ।। बनसमृद्धिमाह - सलिलवरधोनकुसुमं बीसन्तोवरिपरिल्ल जरढालोधम् । मअरहरस्स वहन्तं अन्भासम्भहिश्रसामलं वणराई ॥ ६० ॥ [ सलिलदरधौतकुसुमां दृश्यमानोपर्यं परिजरठालोकाम् । मकरगृहस्य वहन्तमभ्याशाभ्यधिकश्यामलां वनराजिम् ॥ ] एवं वनराजि वहन्तम् । कीदृशीम् । मकरगृहस्य समुद्रस्य अभ्याशात्सामीप्यादधिकश्यामलाम् । नित्यं जलसंपर्कादुपचितत्वात् । एवं सलिलेन समुद्रस्यैव किंचि तानि क्षालितानि कुसुमानि यस्यास्ताम् । एवं दृश्यमान उपर्युपरि जरठ आलोको दर्शनं यस्याः। उपर्युपरि वृक्षान्तरव्यवधानाभावात् । अथवा जरठ आलोकः सूर्यतेजो यत्र । उपर्युपरि बाहुल्येन तत्संबन्धादिति भावः ||६०|| विमला - यह ऐसी वनराजि को धारण किये हुये है, जो समुद्र के समीप होने से अधिक श्यामल है तथा ( समुद्र के ) जल से जिसके कुसुम किञ्चित् धुल गये हैं एवं जहाँ सूर्य का तेज ऊपर-ऊपर ही दिखाई देता है ॥६०॥ देवगजानां गतागतमाह - तिसगआण वहन्तं दुरुणि अमग्गे णहणिअत्त मुहुअरे । श्रवणपत्तन्ते उध्पअणपण ट्ठणिग्गमे गइमग्गे ॥ ६१ ॥ [ त्रिदशगजानां वहन्तं दूरोन्नीतमागान्नभोनिवृत्तमधुकरान् । अवपत्नप्रवर्तमानानुत्पतनप्रणष्ट निर्गमान् गतिमार्गान् ॥ ] एवं त्रिदशगजानां गतिमार्गान् संचारमार्गान् वहन्तम् । कीदृशान् । दूरोनीतमार्गान् । दूरं व्याप्य तर्कितपथाः सन्तो नभसो निवृत्ता मधुकरा येभ्यस्तान् । अत एव अवपतनेऽवसरणे प्रवर्तमानान् भ्रमररूपचिह्नसत्त्वाद्व्यक्तान् । पुनरुत्पतनेन प्रणष्टो निर्गमो येषामलीनाम् । पूर्वमेव गतत्वात् । तथा च कुम्भलग्ना भ्रमरा अपि दूरबुद्धया सुवेलतलं नागताः, किन्तु तदर्ध एव निवृत्ता इति महोच्चत्वं सूचितम् ॥ ६१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy