SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ विषमपरिसंस्थितैर्विषमोद्धावितलता गृहस्थगितैः काञ्चनशिलातलैश्छिन्नातपमण्डलैरिव परिक्षिप्तम् ॥ ] । एवं कानशिलातलैः परिक्षिप्तं व्याप्तम् । किंभूतैः । विषमं यथा स्यादेवं परिसंस्थितैर्नतोन्नतैः । विषमं यथा स्यादेवमुद्धावितै रूवं मुद्गतं लंतागृहैः स्थगितैराच्छादितैः । कैरिव । छिन्नातपस्य खण्डातपस्य मण्डलैरिव । तथा च विषमलतागृहादिसंधिप्रवेशात्क्वचित्क्वचित्त्रुटित्वात्स्थिता एव रविकराः कानशिलाबुद्धि जनयन्ति । कपिशत्वात् । इत्युत्प्रेक्षा ॥ ५५ ॥ विमला - यह ( सुवेल ) विषम रूप से नतोन्नत काञ्चनशिलातलों से व्याप्त है । वे कानशिलायें, ऊपर की ओर बढ़ी हुई लताओं से आच्छादित, अतएव खण्डातपमण्डल - सी सुशोभित हैं ||१५|| तुङ्गत्वमेवाह प्रपत्तदिणनराई श्राअवभनसिहरसं ठिअभुअंगाई । कड़एहि उव्वहन्तं वणाइ उद्धपरिवढिप्रच्छामाई ॥५६ ।। [ अप्राप्तदिनकराण्यातपभय शिखरसंस्थितभुजंगानि । वनान्यूर्ध्वपरिवधितच्छायानि ॥ ] [ ३७१ कटकैरुद्वहन्तं एवं कटकैर्वनान्युद्वहन्तम् । किंभूतानि । अप्राप्तो दिनकरो यानि तानि । अधस्थित सूर्यकत्वात् । एवमातपभयेन शिखरे उपरि संस्थिता भुजंगा येषु । रवेरधःस्थितत्वेन तत्रातपसंबाधाभावात् । एवम् ऊर्ध्वं परिवर्धिता छाया येषाम् । अत एव भुजंगानामुपरि स्थितिः । छाया हि तरणिपराङ्मुखी भवतीति रवेरुपरिस्थितावधो गच्छेत्; इह त्वध एव स्थिता उपरि गच्छतीति भावः । तत्रापि यथा यथा रविव्यवधानं तथा तथा तस्या वृद्धिरिति परिवर्धितपदादत्यन्तमधोवर्तित्वं वेरवगम्यते ॥ ५६ ॥ विमला - यह अपने [ कटक ] उपत्यका भाग पर वनों को धारण किये है, जिन्हें ( अधः स्थित होने से ) सूर्य प्राप्त नहीं कर पाता है, अतएव उन ( वनों ) की छाया (सूर्य - पराङ्मुखी) ऊपर की ओर बढ़ गयी है, इसी से सूर्य के आतप के भय से सर्प ऊपरी भाग पर जाकर स्थित हैं ॥ ५६ ॥ तदेवाह - तुङ्गत्तणपज्जन्ते विस्थाविवखम्भसिमुह वित्थारे । तिसगाण वहन्तं वन्तम्फलिहजुप्रलंकिए कडअडे ॥ ५७ ॥ [ तुङ्गत्वपर्याप्तान् विस्तृत विष्कम्भशिष्टमुखविस्तारान् । त्रिदशगजानां वहन्तं दन्तपरिघयुगलाङ्कितान्कटकतटान् ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy