SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३५० ] सेतुबन्धम् [नवम पीने से भारी पश्चाद्भाग वाले बादलों ने इसके शिखरों को अपना अवलम्बन बनाया है ॥२०॥ नानावस्तुसम्बन्धमाहतलपडिहअसाअरअं उद्घोज्झरविहु असोहरोसाअरप्रम् । गहमालामेलिअ सिहर ठ्ठि प्रचन्द मण्डलामेलि अअम् ।। २१ ।। [तलप्रतिहतसागरकमूलनिर्झरविधुतसिंहरोषाकरम् । ग्रहमालामेलितकं शिखरस्थितचन्द्रमण्डलापीडम् ।।] एवं तलेन मूलेन प्रतिहतमवष्टब्ध सागरस्य कं जलं येन तम् । एवमूर्ध्ववर्तिना निर्झरेण विधुतस्य निपत्याहतस्य सिंहस्य रोषाणामाकरमुत्पत्तिस्थानम् । उपरितः केन ताडितोऽस्मीत्याशयात् । एवं ग्रहाणां नक्षत्राणां मालया मेलितं योजितं के शिरो यस्य, तावदुच्चत्वात्। एवं शिखरस्थितं चन्द्र मण्डलमापीड: पुष्पमाला यस्य तम ॥२१॥ विमला-इसने अपने मूलभाग से समुद्रसलिल को [ प्रतिहत ] अवष्टन्ध कर दिया है। ऊध्र्ववर्ती निर्झर से प्रताडित हो गिरे एवम् आहत सिंहों के रोष का यह उत्पत्तिस्थान है। इसका शिरोभाग नक्षत्रमाला से युक्त है तथा शिखरस्थ चन्द्रमण्डल ही इसकी पुष्पमाला है ॥२१॥ पुनस्तदेवाहसमिपुरओ पतरिअअंकुहरेस णिवाणिप्पअम्पसरिअमम् । मणिमअपासुत्तम कणअसिलासीगसुहिमपासुत्तमम् ॥२२॥ [शशिपुरतः प्रसृतकं कुहरेषु निवातनिष्प्रकम्पसरित्कम् ।। मणिमयपाश्र्वोत्तमं कनकशिलासीनसुखितप्रसुप्तमृगम् ।।] एवं शशिनः पुरतः प्रसृतं गतं के मस्तकं यस्य तम् । चन्द्रमण्डलातिक्रान्तमोलिमित्यर्थः । एवं कुहरेषु निम्न प्रदेशेषु निवातेन पवनाभावेन निष्प्रकम्पाः सरितो यत्र । स्वार्थे कन् । निष्प्रकम्पं सरितां कं जलं यत्रेति वा । एवं मणिमयेन पार्वेन उत्तमं रमणीयम् । यद्वा मणिमयपाश्र्वोत्तमतम् । मणिमयेन पाइँन उत्तमता यस्य । यदा मणिमयपाश्र्वोत्तमस्कम् । मणिमयपान तेजोमयतया उत्सारितं तमो यस्मात् । यद्वा मणिमयपाश्र्वोत्तमकम् । मणिमयपाइँन उत्तो दत्तो मदो यस्मै । आत्त इदिवदुत्पूर्वादुत्त इत्यपि । यद्वा मणिमयपावोत्तमकम् । मणिमयपाइँन उत्तमः, तय ति संपर्कात्तेजस्विकः । सूर्यो यत्र पार्वे एव, तस्य भ्रमणमित्यर्थः । अथवा मणिमयपाइँन उत्तमं कं शिरो यस्य, जलं सुखं वा यत्रेत्यर्थः । एवं कनकशिलासु आसीना अत एव सुखिताः सुहिता वा सन्तः प्रसुप्ता मृगा यत्र तम् ॥२२॥ विमला-इसका सिर चन्द्रमण्डल से अतिक्रान्त है। इसकी गुफाओं में 'पवन का अभाव होने से नदियों का जल निष्कम्प है। इसके मणिमय पाश्वभाग ने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy