SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ३३३ की प्रतीक्षा न कर ) तुरन्त ( लंका को घेरने के लिये ) वे चल पड़े । ( अपने इस उत्साहाधिक्य से ) उन्होंने चलते हुये राघव के हृदय को रण का सुख ( युद्ध से पूर्व ही ) प्रदान कर दिया ।।१७।। अथ कपीनां समुद्रदर्शनमाहपेच्छन्ति अ वोलन्ता संकमदोहाइअक्खविप्रवित्थारम् । वलआमुहणिविएक्कपासवोच्छिण्णपाणि मअरहरम् ।।१८॥ [प्रेक्षन्ते च व्यतिक्रामन्तः संक्रमद्विधायितक्षपितविस्तारम् । वडवामुखनिष्ठापितैकपार्श्वव्यवच्छिन्नपानीयं मकरगृहम् ।।] वानरा व्यतिक्रामन्तः सन्तो मकरगृहं प्रेक्षन्ते च । किंभूतम् । संक्रमेण सेतुना द्विधाकृतः । अत एव क्षपितोऽल्पीकृतो विस्तारो यस्य तम् । यद्दिशि दृश्यते तत्रैव क्षुद्रत्वप्रतिसंधानम्, अपरभागादर्शनादिति सेतुविस्तार उक्तः । एवं बडवामुखेन निष्ठापितं नाशितम्, अत एवैकपाचे व्यवच्छिन्नमल्पीकृतं पानीयं यत्र । यशि वडवानलः पतितस्तत्र शोषणादिति सेतोरामूलत्वमुक्तम् ॥१८॥ विमला-वानरों ने सेतु द्वारा लाँघते समय समुद्र को देखा, सेतु से दो भागों में जिसका विभाजन होने से विस्तार कम हो गया था तथा उसमें जिधर बडवानल पड़ गया था उधर का जल बडवानल से नष्ट हो जाने से अल्प हो गया था ॥१८॥ यात्रायां सिन्धोरानुकूल्यं युग्मकेनाह सङ्खउलधवलकमले फुडमरगअहरिअवत्तभङ्गणिहाए। विद्दुममिलिअकिसलए उहअतडाबद्धसंकमम्मि णलवहे ||६|| संचरह वाणरबलं णमइ विसन्तमाहिहरो सेउवहो। ओमाहिअपाआलं सव्वत्थामगुरुअं धारेइ समद्दो॥१.०॥ (जुग्गअम् ) [ शवकुलधवलकमले स्फुटमरकतहरितपत्त्रभङ्गनिघाते । विद्रुममिलितकिसलये उभयतटाबद्धसंक्रमे नलपथे । संचरति वानरबलं नमति विशीर्यमाणमहीधरः सेतुपथः । अवगाहितपातालं सर्वस्थामगुरुकं धारयति समुद्रः ॥] (युग्मकम्) उभयं तटं व्याप्याबद्धसंक्रमस्वरूपे नलपथे वानरबलं संचरति । उत्तरस्कन्धकेन संबन्धः । कीदृशे । शङ्खकुलवद्धवलानि कमलानि यत्र । द्वयोरपि सत्त्वात् । एवं स्फुटमरकतवत् हरितपत्रभङ्गानाम् । वृक्षसंबन्धिनामित्यर्थात् । निघातो यत्र । एवं विद्रुमेषु मिलितानि किसलयानि यत्र तादृशि । समानरूपत्वात् । तथा च समुद्रीय: वस्तुभिः समं सेतुवस्तूनामतिमिश्रणेन समुद्रेण सह सेतोरैकात्म्यमुक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy