SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२५५ हरिताल के जल में मिश्रित हो जाने से पर्बतों का वह मार्ग कपिल (भूरा) हो गया तथा गजों द्वारा भग्न किये गये अतएव मदजल से सुगन्धित वृक्ष उस मार्ग में ऊपर तैरने लगे ।।२२।। अथ वनमहिषाणामवस्थामाह अत्था अन्ति सरोसा सलिलदरस्थमि असेलसिहरावडिआ। एक्कावत्तवलन्ता धुवातम्बलोअणा वणमहिसा ॥२३॥ [ अस्तायन्ते सरोषाः सलिलदरास्तमितशैलशिखरापतिताः । एकावर्तवलमाना धुताताम्रलोचना वनमहिषाः ।।] वनमहिषा एकस्मिन्नावर्ते वलमाना भ्रमन्तः सन्तोऽस्तायन्ते । मज्जन्तीत्यर्थः । कीदशा। सलिले किंचिदस्तमितानां शैलानां शिखरादवपतिताः। गिरी मज्जति मग्नः स्यामिति क्वचिदन्यत्र गन्तुमवतीर्णा अथावर्ते निमग्ना इत्यर्थः। अत एव प्रतिकर्तुमक्षमतया सरोषास्तत एव धूयमाने इतस्ततः प्रेर्यमाणे आताम्र लोचने यस्ते । धाव्यमाने क्षाल्यमाने लोचने येषामिति वा ॥२३॥ विमला-वनमहिष ( डूबने से बचने के लिये ) किंचित् जलनिमग्न शैल के शिखर से उतर आये किन्तु एक भँवर में पड़ कर चक्कर काटने लगे तथा कुछ कर न पाने के कारण सरोष एवं रक्तनेत्र वे जल में डूब गये ॥२३।। मृगानाहभिष्णमिलिपि भिज्जइ पुणो वि एक्कक्कमावलोअणसुहिनम् । सेलत्थमणणउण्गप्रतरङ्गहीरन्तकारं हरिणउलम् ॥२४॥ [भिन्नमीलितमपि भिद्यते पुरप्येकैकक्रमावलोकनसुखितम् । शैलास्तमननतोन्नततरङ्गह्रियमाणकातरं हरिणकुलम् ॥ ] शैलानामस्तमनेन नतोन्नता ये तरङ्गास्तह्रियमाणां शैलेभ्य आच्छिद्यमानमत एव कातरं जीवितसदयं हरिणकुलं भिन्नं सन्मीलितमपि भिद्यते । गिरिमज्जनोत्थतरङ्गभ्राम्यमाणा हरिणा मिथो भिद्यन्ते । पुनर्मिलन्ति पुनरपि भिद्यन्ते जलवेगवशादित्यर्थः । कीदृक् । पुनरपि परस्परावलोकनेन सुखितम् । तद्दशायामपि बन्धुदर्शनं बहु मन्यत इति भावः ।।२४।। विमला-पर्वतों के निमग्न होने से नीची-ऊंची लहरों से ह्रियमाण अतएव कातर मृगवृन्द जो परस्पर अवलोकन से उस दशा में भी सुखित था, बार-बार मिलता और बार-बार तितर-बितर हो जाता था ॥२४॥ सिंहानाह दाढाविभिण्णकुम्भा करिम मराण थिरहत्थकड्ढिज्जन्ता । मोत्तागभिगसोणि अभरेन्तमुहकंदरा रसन्ति मिइन्दा ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy