SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ २४७ हेतुत्वमिति हेतुपरम्परा । अर्थान्तरन्यासमाह - महल्लक्ष्यं लक्षणं येषां ते महालक्ष्या महापुरुषास्तेषां न खलु केवलं हृदयस्य सारा अभिप्राया एव गुरवः किं त्वारम्भा अपि गुरव एव । यस्मादारम्भादेवं प्रतिपक्षभयपर्यन्तं जातमित्यर्थः । महान्रावणप्रभृति लक्ष्य उद्देशो येषां तेषामिति वा । सारो बलमभिप्राय उत्साहो वा ॥१६॥ विमला — कपि पर्वत उखाड़ कर ले आये, उनके डालने से समुद्र कम्पित हो गया, अतएव शत्रु रावण को भय उत्पन्न हो गया । सच है — महान् लक्ष्य वालों का हृदयगत विचार ही नहीं, अपितु कार्यारम्भ भी गुरु ( महान् ) होता है ॥६॥ अथ समुद्रे गिरीणां मग्नतामाह जो दीसइ धरणिहरो णज्जइ एएण व त्ति समुद्दो | उअहिम्मि उण वडन्ता कत्थ गअ त्ति सलिले ण णज्जन्ति धरा ॥७॥ [ यो दृश्यते धरणीधरो ज्ञायते एतेन बद्ध इति समुद्रः । उदधौ पुनः पतन्तः कुत्र गता इति सलिले न ज्ञायन्ते धराः ॥ ] समुद्रानवच्छिन्न देशे यो धरणीधरो दृश्यते एतेनैव समुद्रो बद्ध इति ज्ञायते महत्त्वात् । उदधौ पुनः सलिले पतन्त एव धरा गिरयः कुत्र गता इति न ज्ञायन्ते । तथा च पूर्वार्धे बद्ध इति भूतक्तप्रत्यय महिम्ना बन्धन क्रियावश्यकत्वाद्धरणीधर इत्येकवचनेनैकस्यैव बन्धक्षमत्वमुक्तमत्र तु धरा इति बहुवचनेन तथाविधानामेव बहूनां सलिलपातसमकालमेवास्तमनात्समुद्रस्यातिविस्तारित्वं गभीरत्वं चोक्तम् ||७|| विमला - पर्वत इतने विशाल थे कि उनमें से कोई जो एक भी पर्वत दिखाई देता था, ऐसा समझ पड़ता था कि अकेला यही समुद्र पर सेतु बाँधने में समर्थ है, किन्तु वैसे-वैसे तमाम पर्वत समुद्र में पड़ने पर कहाँ चले गये, पता ही नहीं चलता था ॥७॥ अथ तिमीनां मुखे गिरीणां मज्जनमाह सअलमहिवेढविअंडो सिहर सहस्सप डरुद्ध रइरहमग्गो । इ तुङ्गो वि महिहरो तिमिङ्गिलस्स वनणे तणं व पणट्ठी ||८|| [ सकलमही वेष्ट विकटः शिखरसहस्रप्रतिरुद्ध रविरथमार्गः । इति तुङ्गोऽपि महीधरस्तिमिंगिलस्य वदने तृणमिव प्रनष्टः ॥ ] इत्यनेन प्रकारेण तुङ्गोऽपि महीधरस्तिमिंगिलस्य नक्रविशेषस्य स्वभावादेव व्यात्तमुखस्य मुखे तृणमिव प्रनष्टः । अदर्शनं गत इत्यर्थः । भक्ष्यबुद्धया व्यात्ते वा । कीदृक् । सकलमहीमण्डलवद्विकट इति विस्तृतत्वं शिखरसहस्र ेण प्रतिरुद्ध श्छन्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy