SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ २४५ तेन दलिता अकस्मात्त्रुटिता महीतलैकदेशा इव । यथा ते तैरुदधौ मुक्तास्तथैते. प्यमीभिरित्यर्थः । तथा च भूखण्डतौल्येन पर्वतानां महत्त्वमुक्तम् ।।२।। विमला-आरम्भ के अनन्तर कपियों ने तीरभूमि पर रक्खे हुए पर्वतों को समुद्र में उसी प्रकार डाल दिया जिस प्रकार आदिवराह के भुजों ने प्रलय में महीतल के उद्धरण से अकस्मात् टूटे हुए भूखण्ड को समुद्र में डाल दिया था ॥२।। अथ समुद्रस्यावस्थामाहणि वडन्तम्मि ण विट्ठो दूरोवइ अम्मि कम्पिओ गिरिणिवहे । खणपडिम्मि विलुलिओ अथमिअम्मि परिवढिओ सलिलणिही ।।३।। [निपतति न दृष्टो दूरादवपतिते कम्पितो गिरिनिवहे । क्षणपतिते विलुलितोऽस्तमिते परिवर्धितः सलिलनिधिः॥ ] सलिलनि धिगिरिनिवहे निपतति सति न दृष्ट: । छन्नत्वादिति गिरीणां महत्त्वं बहुत्वं चोक्तम् । दूरादवपतिते उपरितः संबद्धे सति कम्पितः । अभिहतत्वादिति दृढावयवत्वम् । क्षणं व्याप्य पतिते सति विलुलितः खण्डखण्डीभूतः । पर्वतैविदीर्णत्वात् । क्षणमेव पतितस्तदुत्तरं हठादेवास्तमितो गिरिनिवह इत्यर्थः । तदाहअस्तमिते जलाभ्यन्तरं गते सति परिवधित आक्रान्तपुलिनः । पर्वतपूरितजलत्वादिति गिरिसमुद्रयोरपि महत्त्वमुक्तम् ।।३।। विमला-पर्वतों के डालते समय उनसे समुद्र ऐसा आच्छन्न हो गया कि दीख नहीं पड़ता था। दूर ऊपर से गिरने के कारण ( अभिहत हो ) समुद्र काँप उठा, थोड़ी ही देर में पर्वतों के पतित होने पर विलुलित (खण्ड-खण्ड ) हो गया और जब पर्वत जल के भीतर चले गये तब समुद्र का जल बढ़ गया ॥३॥ अथ समुद्रस्य क्षोभमाहणिहउव्वत्तजलपरं कड़ढिकाणणभमन्तभमिरच्छङ्गम् । जाअं कलु सच्छाअं पढमुत्छलिाग महोमङ्सिलिलम् ।। ४ ।। [निहतोद्वृत्तजलचरं कृष्टकाननभ्रमभ्रमणशीलोत्सङ्गम् । जातं कलुषच्छायं प्रथमोच्छलितागतं महोदधिसलिलम् ।।] महोदधिसलिलं प्रथमं पर्वतपतनावसर एवोच्छलितं सदागतं महीमाप्लाव्य निवृतम् । अत एव कलुषच्छायं महीनिष्ठरजस्तृणादिसंबन्धादाविलं जातमित्यन्वयः । कीदृक् । निहता: पर्वतानामुच्छलितजलानां वाभिघाताद्गतप्राणा अत एवोद्वृत्ता दोशतोदरा जलचरा यत्र तथा। एवं पूर्वनिपातानियमात्कृष्ट कल्लोलाभिघातादाकृष्ट अथ च भ्रमद्धर्णमानं काननं यत्र एतादृशो भ्रमणशील आवर्तरूपतापन्न उत्सङ्गो यस्य तत् । आकृष्टकारण(नन)स्य भूमौ पाताभ्रमण मित्यर्थः । वस्तुतस्तु कृष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy