SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२४३ अथाश्वासं विच्छिन्दकपीनां समुद्रप्राप्तिमाह एण गहि असेल वेलाबोलेन्तपडिणि अत्तोवइअम् । जा रामाहिमुहं अणुराउप्फल्ललो अणं कइसेण्णम् ।।६६।। इअ सिरिपवरसेणविर इए कालिदासकए दहमहवहे महाकव्वे छओ आसासओ।। [ वेगेन गृहीतशैलं वेलाव्यतिक्रान्तप्रतिनिवृत्तावपतितम् । जातं रामाभिमुखमनुरागोत्फुल्ललोचनं कपिसैन्यम् ।।] इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये षष्ठ आश्वासः । कपिसैन्यं गृहीतशैलं स द्वेगेन रामाभिमुखं जातम् । रामसमुखे स्थितमित्यर्थः । अतः परमस्माभिः किं कर्तव्यमित्याशयात् । कीदक् । अकारप्रश्लेषाद्वेलामप्यतिक्रान्तं यथा स्यरत्तथा पर्वताहरणात्प्रतिनिवृत्तं सदवपतितम् । वेलायामवतीर्णमित्यर्थः । वस्तुतस्तु गृहीतशैलं सद्वेगेन वेलाव्य तिक्रान्तं वेलामप्यतिक्रम्य कियद्रे समुद्रोपरि गतम् । अथ तथाज्ञानात्प्रतिनिवृत्तं परावृत्तं सदवपतितं वेलायामेवेत्युन्नयामः । एवमनुरागोत्फुल्लनयनं साधितपर्वताहरणत्वादिति भावः ॥६६।। पर्वतोद्धारदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णा षष्टी शिखाभवत ॥ - - - - --- विमला-कपियों की सेना वेग के कारण समुद्रवेला को भी लाँघ कर समुद्र के ऊपर भी कुछ दूर चली गयी, तदनन्तर (वास्तविकता का ज्ञान होने पर) पर्वत लिए हुए वापस आयी एवम् अनुराग से उत्फुल्ल-नेत्र हो राम के सामने उपस्थित हुई ।।६६।। इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखवध महाकाव्य में षष्ठ आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई। - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy