________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[६
अथ ज्ञानप्रदत्वेन शिवं स्तौति
णमह अ जस्म फडरवं कण्ठच्छामाघडन्तणप्रण ग्गिसिहम् । कुरइ फुरिअट्टहासं उद्धपडित्ततिमिरं विप्र दिसाप्रक्कम् ॥५॥ [नमत च यस्य स्फुटरवं कण्ठच्छायाघटमाननयनाग्निशिखम् । स्फुरति स्फुरिताट्टहासमूलप्रदीप्ततिमिरमिव दिक्चक्रम् ॥] तं च शिवं नमत । विशेषणमहिम्ना तल्लाभः । यच्छब्दयोगात्तच्छब्दाध्याहारोऽपि । तं कम् । यस्य कण्ठच्छायया घटमाना संबध्यमाना नयनाग्ने: शिखा यत्र तथाभूतं दिक्चक्रं स्फुरति शोभते । विचित्ररूपवत्त्वात् । नृत्यकालीनभ्रमणेन कण्ठकान्तिलोचनाग्निसिखयोरभिवृद्धेरिति भावः । दिक्चक्रं कीदशम् ? यत्र तत् । कान्तिप्रसरणात् । एवं स्फुटो रवो हासकालीनः शब्दो यत्र तथा । उत्प्रेक्षते-की दशमिव । ऊर्ध्व उपरिभागे प्रदीप्तं दग्धं भवत्तिमिरं यत्र तादृशमिव । कण्ठच्छायाया: श्यामत्वेन तिमिरेण, अट्टहासस्य कण्ठच्छायासम्बन्धेन शबलतया धूमेन, रवस्य दाहकालीनशब्देन च साम्यं गम्यते। यद्वा ऊर्ध्वप्रदीप्ततिमिरमिव स्फुरति भासते । प्रेक्षकाणामर्थादिति समन्वयः । अर्थान्तरं समानमेव । केचित्तु-- 'दिशां चक्रं चक्राकारता यत्र तादृशं मण्डलीन त्यं यस्य स्फुरति । नृत्यस्य विशेषणमन्यत्सर्वम्' इति वदन्ति ।।५।।
विमला-उस (शिव) को नमस्कार करो, जिसकी ( नृत्य के समय ) कण्ठकान्ति से संबद्ध नेत्राग्नि की लपट, स्फुरित अट्टहास तथा ( हासकालीन ) स्फुट शब्द से व्याप्त होने के कारण दिङमण्डल ऐसा शोभित हो रहा है जैसे उसमें ऊर्ध्व प्रदेश में अन्धकार ( अज्ञान ) जल रहा है।
विमर्श-यहाँ कण्ठकान्ति के श्यामत्व को तिमिर, उसे जलाने वाली नयनाग्नि, कण्ठकान्ति से मिश्रित अट्टहास की शबलता धूम तथा हासकालीन शब्द को ही दाह के समय होने वाला 'चट-चट' शब्द समझना चाहिये ॥५॥ पुनस्तदेवाह--
वेवइ जस्स सविडिन वलिउ महइ पुलपाइप्रत्थणप्रलसम् । पेम्मसहावविमुहिन वीमावासगमणू सुन वामद्धम् ॥६॥
वेपते यस्य सनीडं वलितु महति पुलकाचितस्तनकलशम् । प्रेमस्वभावविमुषितं द्वितीयावकाशगमनोत्सुकं वामार्धम् ॥] यस्यार्धनारीश्वरमूर्तेर्वामाई गौरीशरीरं वामभागो वेपते । वलितु वक्रीभवितु महति वाञ्छति । नृत्यभ्रमि कुर्वति महेशे स्त्रीस्वभावेन भयादिति भावः । किंभूतं वामार्धम् । सव्रीडं सलज्जम् । एवं पुलकेनाचितः स्तनकलशो यत्र यत् । तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org