SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [ २३७ पथ कपीनां शक्तिवैचित्र्यमाहपस्थाणच्चिअ पढमं भुअमेत्तपहाविआण जं ण पहुतम् । कह तं चिन ताणं चिअ पहुप्पइ कईण महिहराण प्रगअणम् ॥४॥ [ प्रस्थान एव प्रथमं भुजमात्रप्रधावितानां यन्न प्रभूतम् । _कयं तदेव तेषामेव प्रभवति कपीनां महीधराणां च गगनम् ॥ ] यद्गगनं प्रथमं प्रस्थानसमय एव भुजमात्रेण पर्वतशून्यभुजेन प्रधावितानां कपीनां न प्रभूव एतदाकारापेक्षया स्वल्पत्वान्नाङ्गमानक्षममासीत्तदेव गगनं तेषामेव कपीनां महीधराणां च कथं प्रभवति मानक्षमं जायते। यत्सर्वेऽपि सपर्वतास्तत्र संचरन्तीत्यर्थः । तथा चेदानीमिच्छया लघुकृतदेहा अपि तथाविधपर्वतानुद्वहन्तीति शक्तिवैचित्र्यम् ॥४॥ विमला-(पर्वतों को ले चलने के लिए) वानरों ने जब पहिले प्रस्थान किया था उस समय आकाश में वे केवल (पर्वतशून्य) भुज से दौड़े थे और उनके लिए आकाश पर्याप्त नहीं हुआ था, इस वार तो पर्वत भी उनके हाथ में थे तब भला भाकाश कपियों तथा पर्वतों के लिए कैसे पर्याप्त हो सकता था ? ॥८४॥ अथ नभसि गिरीणां मिथः संघट्टमाहवहइ पर्वगमलोमो समतुलि उक्वित्तमिलिअमूलद्धन्ते । एक्कक्कमसिहगमणिहसुप्पुसिअसरिमामुहे धरणिहरे ॥५॥ [ वहति प्लवंगमलोकः समतुलितोत्क्षिप्तमिलितमूलार्धान्तान् । एकक्रमशिखरोद्गमनिघर्षोत्प्रोञ्छितसरिन्मुखान्धरणीधरान् ॥] प्लवंगमलोको धरणीधरानुद्वहति । कीदृशान् । सममेकदैव तुलिता उत्तोलिता अथोत्क्षिप्ता ऊध्वं नीता अथ मिलिताः परस्परसंबद्धा मूलैकदेशा येषां तान् । एवमेकक्रमेणकरूपेणोद्गतशिखराणां निघर्षेण परस्परसंघट्टेनोत्प्रोञ्छितानि सरिन्मुखानि येषु येषां वा । तथा च कपिभिस्तथा पर्वता नीयन्ते यथा नितम्बशिखरादीनां मिथो मिलने नदीस्रोतांसि परस्पर प्रतिरोधाभूमी पतितुं न पारयन्तीत्यर्थः ॥५॥ विमला-कपि-वृन्द ऐसे पर्वतों को वहन किए हुए था जिन्हें एक साथ सभी ने हाथ पर उठाया, ऊपर ले गये और उनके मूलभाग परस्पर संबद्ध हो गये । एक क्रम से उद्गत शिखरों के परस्पर संघट्टन से (प्रतिरोध के कारण) नदीस्रोत भूमि पर गिर नहीं सके ।।८।। अथ कपीनामधोविलोकनमाहणिवण्णेऊण चिरं पवा बोलेन्ति महिहरभरक्कन्ता । साम्ररपडिरूमआई पढमुक्ख अविअडमहिहरट्ठाणाई ॥८६॥ [ निर्वर्ण्य चिरं प्लवगा व्यतिक्रामन्ति महीधरभराक्रान्ताः । सागरप्रतिरूपाणि प्रथमोत्खातविकटमहीधरस्थानानि ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy