SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ रामसेतु प्रदीप - विमलासमन्वितम् माश्वासः ] मृगीणां वैयग्रयमाह - हीरन्तमहिहराहि मईहि भअहित्थपत्थिश्रणिप्रत्ताहि । सोहन्ति खविवत्तिय ससंभमुम्म हपलोइआइ बनाई ||८०|| [ ह्रियमाणमहीधराभिर्मृ' गोभिर्भयोद्विग्नप्रस्थितनिवृत्ताभिः । शोभन्ते क्षणविवर्तितससंभ्रमोन्मुखप्रलोकितानि वनानि ॥ ] [ २३५ वनानि शोभन्ते । ह्रियमाणपर्वतानामित्यर्थात् । किंभूतानि । ह्रियमाणो महीधरो यासां ताभिर्मृगीभिः क्षणं व्याप्य विवर्तितं किमिदमिति जिज्ञासया विलोकितं ससंभ्रमं सत्रासमत एवोन्मुखं यया स्यात्तथा प्रलोकितानि । स्नेहविषयत्वात् । मृगीभिः कीदृशीभिः । भयेनोद्विग्नाभिः अत एवान्यत्र गन्तु प्रस्थिताभिः अथ निवृताभिः परावृत्य स्थिताभिः । मृगैः संभ्रमे सति कियद्दूरं गत्वोन्मुखीभूय परावृत्यविलोक्यत इति जातिरलंकारः ||८०|| विमला - हिरणियाँ, जिनके पर्वत हर लिए गए, भय से उद्विग्न हो अन्यत्र गमन करने लगीं किन्तु पुन: लौट कर खड़ी हो थोड़ी देर तक जिज्ञासा की दृष्टि से उन्होंने इधर-उधर देखा और भयभीत हो ऊपर मुंह उठा कर वनों को देखने लगीं ॥८०॥ नदीनां प्रवाहमाह— उम्मू आिण खुडिमा उक्खिण्पन्ताण उज्जुभं श्रोसरिमा । निज्जन्ताण णिराज गिरीण मग्गेण पत्थिश्रा णइसोत्ता ॥ ८१ ॥ [ उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानामृजुकमपसृतानि । नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदीस्रोतांसि ॥ ] tatataiसि गिरीणां मार्गेण प्रस्थितानि । गिरीणां यावस्था सा नदीनामपीत्यर्थः । तदेवाह-किभूतानां सतां किंभूतानि । उन्मूलितानां खण्डितानि । यदा गिरय उन्मूलितास्तदा यथा तेषां भूसंबन्धः खण्डितस्तथा स्रोतसामपीत्यर्थः । एवमन्यत्रापि । यदा गिरय उत्क्षिप्यमाणतया ऋजूकृतास्तदा तान्यपि ऋजुकमपसृतानि । ऋजूभूय पतितानीत्यर्थः । आर्जवमात्रे तोल्यम् । एवं यदा गिरयस्तिर्य नभसि : नीयमाना दीर्घा इव जातास्तदा तत्पृष्ठाकाशदेशे व्यवच्छिद्य पतितानि स्रोतांसि: निरायतानि पवन वेगवशाच्चिरं दीर्घाणि जातानीत्यर्थः ॥ ८१ ॥ Jain Education International विमला-- जब गिरि उन्मूलित हुए और भूमि से उनका सम्बन्ध नहीं रह गया तब उनके साथ-साथ नदियों के स्रोतों का भी उनके साथ ही खण्डित हो जाने से भूमि से सम्बन्ध विच्छेद हो गया । जब गिरि उत्क्षिप्यमाण होने से ऋजु किए गए नदियों के स्रोत भी ऋजु होकर अपसृत हुए । जब गिरि तिरछे करके आकाशः For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy