SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [२०७ अथ कपीनां शैलोत्पाटनप्रकारमाहपवनभुअणोल्लिआणिअमहिहरपडिपेल्लणोणउण्ण अविसमा। जापा पलोट्टिमोअहिवारंवारभरिआ महिअलद्धन्ता ॥३२॥ [प्लवगभुजनोदितानीतमहीधरप्रतिप्रेरणावनतोन्नतविषमाः । जाता प्रलुठितोदधिवारंवारभृता महीतलार्धान्ताः ॥ ] महीतलैकदेशाः प्रलुठितेन । भूमावित्वर्थात् । उच्छलितेनेत्यर्थः । तथाभूतेनोदधिना वारंवारं भृताः पूर्णा जाताः । कीदृशाः । प्लवगभुजाभ्यां नोदितः प्रेरितोऽथानीत भाकृष्टो यो महीधरस्तेन यत्प्रतिप्रेरणं भूयोभूयः प्रेरणं तेन नता नम्रा अथोन्नता उन्नम्राः सन्तो विषमाः समताशून्याः । तथा च कपिभियदा हृदयावष्टम्भेन भुजाभ्यां पर्वतानामुत्तरदिगभिमुखप्रेरणालक्षणं नोदनं क्रियते तदा प्लवगावष्टब्धपर्वतभरावभुग्नस्तदुत्तरभूमिभागः समुन्नतदक्षिणभूमिभागस्थ समुद्रवारिभिरुच्छलद्भिः पूर्यते यदा पुनर्दक्षिण दिभिमुखाकर्षणलक्षणमानयनं क्रियते तदा पर्वतावष्टन्धप्लवगभरावभुग्ने दक्षिणभूमिभागे तानि जलानि पुनः समुद्र एव प्रविशन्तीति शैलानां दृढमूलत्वं कपीनामुद्योगशीलत्वं च वारंवारपदेन व्यज्यते । यद्वा ऊर्ध्वाधःक्रमेण पर्वतोत्पाटनप्रयत्ने यदा पर्वतानामधोयन्त्रलक्षण नोदनं तदा तद्भरादवनता भूमिरुन्नतसमुद्रजलेन परितः पूर्यते । यदा तूत्थापनलक्षण मानयनं तदा तदवष्टन्धभूमेरुन्नतत्वात्तज्जलमवनते समुद्र एव प्रविशतीति तात्पर्यम् । न चार्धान्तपदासंगतिः। समुद्रानवच्छिन्नस्य द्वीपान्तरस्य व्यावय॑त्वादिति भावः । अन्यदपि स्तम्भादि तिर्यकक्रमेणोर्ध्वाधःक्रमेण वा संचार्योत्साठ्यत इति ध्वनिः । पर्वतानां नोदनाकर्षणाभ्यां दक्षिणभूमिभाग एव नमन्नुन्नमन्समुद्रजलेन पूर्यते परिह्रियते चेति ऋजवः । वारंवारशब्दोऽपि पौनःपुन्यवाचीत्यवधेयम् । तथाहि-वारंवारेण लब्धो जगदुपरि मया देवपादप्रसादः' ॥३२॥ विमला-वानर पर्वतों को उखाड़ने के लिये अपनी भुजाओं से पर्वतों को कभी नीचे की ओर दबाते और कभी ऊपर की ओर उभारते । जब नीचे को दबाते तो पृथिवी अवनत हो जाती और समुद्र का भाग उन्नत हो जाता था, उस समय समुद्र का जल पृथिवी को परिपूर्ण कर देता था किन्तु जब ऊपर की ओर पर्वतों को उभाड़ते तो पृथिवी का भाग उन्नत हो जाता और समुद्र का भाग अवनत हो जाता था, उस समय जल पुनः समुद्र में प्रविष्ट हो जाता था। पर्वतों के उखाड़ने में निरन्तर यही क्रम चलता रहा ।।३२।। अथ कपीनामतिमहत्पर्वतोत्पाटनमाहविसहिप्रवज्जप्पहरा उक्खम्भन्ति खममारुअडिक्खम्भा । अगणिअवराहणिहसा पल अजलुत्यङ्घपब्बला धरणिहरा ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy