SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [१६१ बाण के बल का पता चल गया। इस प्रकार बाण खींचने के समय में ही ऐसा प्रतीत हुआ कि बाण समुद्र पर गिर चुका है ॥२८॥ अथ शराग्निप्रसरणमाहघुअविज्जपिङ्गलाई सरमुहागि ग्गिण्णहुअवहपलित्ताई। उप्पाप्रलोप्राइव फुटन्ति दिसामहाण घणविन्दाइ ॥२६॥ [ धुतविद्युत्पिङ्गलानि शरमुखनिगीर्णहुतवहप्रदीप्तानि । उत्पातलोचनानीव स्फुटन्ति दिङ्मुखानां घनवृन्दानि ॥ ] दिङ्मुखानां मेघवृन्दानि शरमुखेण रामशराग्रेण निगीर्णा उद्वान्ता ये हुतवहास्तैः प्रदीप्तानि ज्वलितानि सन्ति स्फुटन्ति उत्पातलोचनानीव । यथा राहुप्रभृतीनामुत्पातानां लोचनानि वह्निसंबन्धात्स्फुटन्तीत्युपमा । वस्तुतस्तु मुखे लोचनं भवति उत्पाता दिक्षु दृश्यन्त इति दिङ्मुखानि तेषां मुखान्येव । तत्रत्यानि धनवन्दान्येव लोचनानि । तानि स्फुटन्तीत्युत्प्रेक्षा। तथा चोत्पातनयनस्फुटनमप्युत्पात एवेति भाविसमुद्रोपमर्दः सूचितः। घनवृन्दानि किंभूतानि । धुता उदरस्फुटनाच्चञ्चलीभूता या विद्युत्तया पिङ्गलानि । उत्पातलोचनान्यपि स्वभावादेव धुतविद्युतुल्य पिङ्गलानीति साम्यम् ॥२६॥ विमला-दिशाओं के मुखों के घनवृन्द, श्रीराम के शर के अग्रभाग द्वारा उगले अनल से प्रदीप्त एवं चञ्चल बिजली से पिङ्गल वर्ण होकर राहु-आदि उत्पातों के लोचनों के समान व्यक्त हो गये ॥२६॥ अथ शरत्यागमाह तो भुमरहसाअढिअधणुवठ्ठप्फुलियबहलधूमप्पीडम् । ममइ मणिग्गआणलसिहासमोलग्गसूरकिरण बाणम् ॥३०॥ [ततो भुजरभसाकृष्टधनुःपृष्ठस्फुटितबहलधूमोत्पीडम् । मुञ्चति मुखनिर्गतानलशिखासमरुग्णसूरकिरणं बाणम् ।। ] ततो बाणं मुञ्चति । राम इत्यर्थात् । कीदृशम् । भुजरभसेनाकृष्टं यद्धनुः । अनायासकृष्टमित्यर्थः । तत्पृष्ठात्स्फुटितो व्यक्तीकृतः । 'स्फिडिअ' इति पाठे स्फोटितो निष्कासितो बहुलो घनो धूमोत्पीडो येन तम् । एवं मुखान्निर्गता या बनल शिखा तया समवरुग्णा निस्तेजसः कृताः सूरकिरणा येन तथाभूतम् । तथा च प्रथमं धूमायितस्तदनु ज्वलित इति दहनस्वभाव उक्तः । सूरकिरणाभिभाबकत्वेन व्यापकत्वमतिदारुणत्वं च सूचितम् ॥३०॥ विमला-तदनन्तर श्रीराम ने अपने उस बाण को छोड़ा। उस समय बाण ने भुज द्वारा अनायास खींचे गये धनुष के पृष्ठ भाग से अत्यधिक धूमराशि व्यक्त ११ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy