SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ *१५६ ] सेतुबन्धम् [ पञ्चम स्थल पर चला आया। अभी धनुष थोड़ा भी नहीं चढ़ा कि समुद्र भयभीत हो गया ॥१८॥ अथ धनुषि सधूमानलोद्गममाहधूमाइ धूमकलुसे जलइ. जलन्तानहन्त जोपाबन्धे । पडिरवपडिउण्णदिसं रसइ रसन्तसिहरे धणुम्मि णहअलम् ॥१६॥ [धूमायते धूमकलुषे ज्वलति ज्वलन्नारोहज्जीवाबन्धे । प्रतिरवप्रतिपूर्णदिग्रसति रसच्छिखरे धनुषि नभस्तलम् ॥] धनुषि अर्थाद्रामस्य धूमेन' कलुषे धूम्र सति नभस्तलं धूमायते । एवं ज्वलन्नारोहज्जीवाबन्धो यत्र तथाभूते वह्निमयपतञ्जिकारोपणशालिनी सति ज्वलति । तथा रसच्छब्दायमानं शिखरं यस्य तथाभूते सति प्रतिरवेण प्रतिपूर्णा दिशो यत्र तथाभूतं सद्रसति शब्दायते । तथा च त्यक्तव्याग्नेयशरोपकरणत्वेन धनुरप्याग्नेयमिति ततो गगनव्यापिनी धूमधोरणिरुदतिष्ठत् । पतञ्जिकाप्याग्नेयीति तदुत्थितो वह्नियोमाजिज्वलत्पराटनौ ज्याप्रान्तनिवेशनादुत्तिष्ठन्वाकजः शब्दो विश्वं व्यानश इत्यर्थः । केचित्तु भविष्यत्समुद्रोपमर्दसूचको रामरोषाग्निजन्मायमुत्पात एव जात इत्यभिप्रायमाहुः ॥१६॥ विमला-श्रीराम का धनुष (आग्नेय शर का उपकरण होने से सधूम अनल का उद्गम होने पर) धुयें से कृष्ण-लोहित वर्ण का हो गया; जिससे नभस्तल भी धूमायित हो उठा। धनुष पर जब देदीप्यमान मौर्वी चढ़ी तब आकाश भी देदीप्यमान हो गया और मौर्वी के चढ़ते समय धनुष का अग्रभाग (जहाँ मौर्वी बाँधने के लिये गड्ढा बना होता है ) जब शब्दायमान हुआ तब उसकी प्रतिध्वनि से दिशायें प्रतिपूर्ण एवम् आकाश भी शब्दायमान हो उठा ।।१६।। अथ धनुर्धारणमाहभिज्जउ महि त्ति व फुडं णस्थि समुद्दो त्ति दारुणं व पइण्णम् । णासउ जति व मणे चिरं तुलेऊण विल इअंणेण धणुम् ॥२०॥ [भिद्यतां मही इतीव स्फुटं नास्ति समुद्र इति दारुणामिव प्रतिज्ञाम् । नश्यतु जगदितीव मनसि चिरं तुलयित्वा विगलितमनेन धनुः ॥] अनेन रामेण धनुर्विगलितमुत्तोल्य धृतम् । कि कृत्वा । सर्वाधारभूतापि महीभिद्यतामितीव, नास्ति समुद्र इतीव, जगन्नश्यत्वितीव दारुणां प्रतिज्ञां मनसि चिरं तुलयित्वा सदृशीकृत्य । तथा च मनसि प्रतिज्ञा करे धनुरुभयमपि तुल्यतया विगलितमित्यर्थः । तेन क्रोधान्निखिलनिरपेक्षता कृतेति भावः । अन्यत्र लोटादिनिर्देशादाशंसामात्रम् समुद्रे तु क्रोधप्रतियोगितया नास्तीति सिद्धवदभावनिर्देशादवश्यनाश्यत्वमभिप्रेतमित्यवधेयम् । यद्वा मन्ये स्फुटं तर्कयामि । मही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy