SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ ] सेतुबन्धम् [ चतुर्थ यश, धैर्य, गुरुता, स्थिति और रव को लघु करते हुये श्रीराम ने ( वक्ष्यमाण वचन कहा ||४२-४३॥ किं तद्वाक्यं तदाह— दुत्तारस्मि समुद्दे कइलोए विमुहिए ममम्मि विसरणे । हरिवइ तुमे च्चि इमा दुग्बोज्झा वि अवलम्बिआ कज्जधुरा ॥ ४४ ॥ [दुस्तारे समुद्र कपिलोके विमुग्धे मयि विषण्णे । हरिपते त्वय्येवेयं दुर्वाह्याप्यवलम्बिता कार्यधुरा ॥] हे हरिपते सुग्रीव ! इयं समुद्रलङ्घनरूपा कार्यधुरा दुर्वाह्यापि वोढुमशक्याषि त्वय्येवावलम्बिता त्वत्साध्यैव । तदुद्यमः क्रियतामित्यर्थः । तदुपपादकमाहकस्मिन्सति । समुद्रे दुस्तरे दुस्तरणीये सति । अत एव कपिलोके विमुग्धे पारगमनं कथं स्यादिति मोहमापन्ने सति । तत एव च मयि विषण्णे कपिसाध्यमिदं कार्यं कथं स्यादिति विषण्णे सतीत्यर्थः ॥ ४४ ॥ विमला - हे कपिपते ( सुग्रीव ) ! समुद्र दुस्तर है, अतएव ( पारगमन के विषय में ) कपिवृन्द मोह को — किंकर्तव्यविमूढता को प्राप्त हो रहा है, अतएव मैं विषण्ण हो रहा हूँ, ऐसी स्थिति में यह समुद्र लांघने का दुर्वह कार्यभार तुम्हीं पर अवलम्बित है ॥४४॥ अथ पुनरपि जाम्बवानुक्तवानित्याह धीराहि सारगरुअं अलङ्गणिज्जाहि सासअसमुज्जो अम् । रिच्छाहिवाहि वश्रणं रअणं रश्रणाश्रराहि व समुच्छलिश्रम् ॥४५॥ [धीरात्सारगुरुकमलङ्कनीयाच्छाश्वतिकयश उद्दघोतम् । रत्नं रत्नाकरादिव समुच्छलितम् ॥] ऋक्षाधिपाद्वचनं ऋक्षाधिपाज्जाम्बवतो वचनं समुच्छलितमाविर्भूतम् । कीदृशात् । धीराद्धैर्य - शालिनः । एवमलङ्घनीयात्परानतिक्रमणीयात् । वचनं कीदृक् । सारेणार्थेन गुरु अतिशयितम । एवं शाश्वतिकः सार्वदिको यशस उद्द्योतः प्रकाशो यस्मात् । कस्मात्किमिव । रत्नाकराद्रत्नमिव । यथा समुद्राद्रत्नमुच्छलतीत्यर्थः । रत्नाकरादपि कीदृशात् । धीरादलङ्घनीयाच्च । रत्नमपि कीदृशम् | सारेभ्यो धनान्तरेभ्यो गुरुकं महत् । विशेषणान्तरं पूर्ववत् रत्नानामपि यशः प्रकाशकत्वात् । उपादेयत्वमहाशयत्वाभ्यां वचनजाम्बवतो रत्नसागराभ्यां साम्यम् ॥४५॥ विमला - जैसे धीर एवम् अलङ्घनीय रत्नाकर ( समुद्र ) से सार्वकालिक यश को प्रकाशित करनेवाले अन्य धनों से श्रेष्ठ रत्न उछलता है वैसे ही धीर एवम् अलङ्घनीय ( दूसरों से अनितक्रमणीय ) जाम्बवान् से सार्वकालिक यश का प्रकाशक (सार) अर्थ से गौरवपूर्ण वचन उछल पड़ा - आविर्भूत हो उठा ।। ४५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy