________________
[ पढमो सग्गो']
सिरीअ णाहो सिहि-पिंछ-सेहरो सिणिद्ध-गोवीणअणंचलंचिओं। सरं जसोआ-तणअत्तणं गओ विहू विहूसावइँ गोव-चाडि ॥१ कहं खु से कंसवहं सुहावहं सुई व गण्हेह वले मुहीअणा। . सआ गुरूणं चलणे समल्लिओ भणामि जं भत्ति-गुणेण णोल्लिओ॥२ अहेकदा चंकमिरो वअंगणे दिणंत-गो-दोहण चावुडंगणे । सहग्गओ सो ऽहिसरंतमग्गओ गदग्गओ दक्खइ गदिणी-सुअं ॥३ रआइ रेहा-रह-संख-पंकअ
अंकिदाई पुलऊण भूअले । तहिं णमंतं पुलआलि-पम्हलप्पमोअ-बाहोल-विहुल्ल-विग्गहं ॥४
१M begins thus: श्रीरस्तु ॥ कंसवधम् ॥, r begins thus: श्रीरामपाणिवादविरचितं कंसवधकाव्यम्. २ MT सेहरं. ३ MT लंचि. ४ तणयत्तणं ५M विगूसा (विभूसा ?). ६ T समिछओ. ७ T रम. ८T बोहोल्ल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org