SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४४२ [દશ વૈકાલિક (४४८) अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअं च भासं । ओहारिणि अप्पिअकारिणि च, भासं न भासिज्ज सया स पुज्जो ||९ - ३ - ९॥ (४५०) अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदी वित्त | नो भावए नोऽविअ भाविअप्पा, अको उहल्ले असया स पुज्जो ॥९-३-१०॥ (४५१) गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहूगुण मुंचsसाहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समोस पुज्जेा ॥ ९ - ३ - ११ ॥ (४५२) तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइअं गिहिं वा । नो हीलए णोऽविअ खिसइज्जा, थंभं च कोहं च चए स पुज्जेा ॥ ९-३ - १२ ॥ (४५३) जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसति । ते माणए माणरिहे तवस्सी; 1 जिईदिए सच्चरए स पुज्जेो ॥ ९-३ - १३॥ (४५४) तेसि गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासियाई । चरे मुणी पंचरए तिगुत्तो, चउकसायाव गए स पुज्जेा ॥ ९-३ - १४ || ( ४५५) गुरुमिह सययं पडिअरिअ मुणी, जिणमय निउणे अभिगमकुसले । धुणिअ स्यमलं पुरेकर्ड; भासुरमउलं गई वह - तिबेमि ॥९-३ - १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy