SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ - भूण सूत्र] . ४१३ (१५६) अह कोइ न इच्छिज्जा, तओ भुजिज्ज एक गाओ। __ आलोए भायणे साहू, जयं अपरिसाडिअं॥१-९६॥ (१५७) तित्तगं व कडु व कसायं, अबिलं व महुरं लवणं वा । एयलद्धमन्नत्थपउत्तं, महुघयं व जिज्ज संजए॥१-९७॥ (१५८) असं विरसं वा वि, सूइ वा असूइअं। उल्लं वा जइ वा सुक्कं, मंथुकुम्मास भोअणं ॥१-९८॥ (१.५८) उप्पन्नं नाइहीलिज्जा, अप्पं वा बहु फासु। मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवज्जिअं॥१-९९॥ (१६०) दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छति सुग्गइं-ति बेमि ॥१-१०॥ બીજો ઉસે (१६१) पडिग्गहं संलिहिताणं, लेवमायाइ संजए। दुग्गंधं वा सुगंधं वा, सव्वं मुंजे न छड्डए ॥२-१॥ (१६२) सेज्जानिसीहियाए, समावन्नो अ गोअरे । यावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥२-२॥ (१६३) तओ कारणमुप्पन्ने, भत्तपाणं गवेसए। विहिणा पुव्वउत्तेण, इमेणं उत्तरेण य ॥२-३॥ (१६४) कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे॥२-४॥ (१६५) अकाले चरसि भिक्खू !, कालं न पडिलेहसि । अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥२-५॥ (१६२) यहा भुधा भत्तपाणं ॥२-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy