SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ મૂળ સૂત્ર] ( ११४) तं भवे भत्तपाणं तु, संजयाण अकपिअं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ १-५४॥ ( ११५) उद्देसियं कीअगडं, पूइकम्मं च आहडं । अज्झोअरपा मिच्च, मीसजायं विवज्जए ॥१-५५॥ ( ११६) उग्गमं से अ पुच्छिज्जा, कस्सट्ठा केण वा कडं । सुच्चा निस्संकियं सुद्धं, पडिगाहिज्ज संजय ॥ १ - ५६॥ ( ११७) असणं पाणगं वा वि, खाइमं साइमं तहा । पुष्फेसु हुज्ज उम्मीसं, बीएसु हरिएस वा ॥ १ - ५७॥ ( ११८) तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पर तारिसं ॥ १-५८॥ ( ११८ ) असणं पाणगं वा वि, खाइमं साइमं तहा । उदगम हुज निक्खित्तं, उर्त्तितंग- पणगेसु वा ॥१-५९॥ (१२०) तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पर तारिसं ॥ १-६०॥ (१२१) असणं पाणगं वा वि, खाइमं साइमं तहा । , उम्मि हुज्ज निक्खित्तं तं च संघट्टिआ दए ॥१-६१॥ (१२२) तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥१-६२॥ (१२३) एवं - उस्सक्किया ओसक्किया, ૪૦૯ उस्सि चिया निस्सि चिया, Jain Education International उज्जालिआ पज्जालिआ निव्वाविआ । उव्वत्तिया ओयारिया दए ॥१-६३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001885
Book TitleAgam 42 Mool 03 Dash Vaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherShashikant Popatlal Trust Ahmedabad
Publication Year
Total Pages494
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Canon, Agam, & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy