SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ तिओ सग्गो सुर-णर-भुअएसु जस्स बाणा अवि कुसुमाइ ण केण वि प्पसज्झा। णअण-सिहिणि तं पि५ पंचबाणं दहइ भवं किमिदो वरं विचित्तं५६ ॥४१॥ अडणि-घडिअ-कुंडलीस-मोव्वी-वलइअ-सेलवरिटु-बाण-पिट्ठा । अवणि-रहमहिट्ठिअस्स तुज्झं तिवुर-वहम्मि ठिई० थुआ ण केहि ॥४२॥ खविअ-तिहुवर्ण महुम्ह-गिम्ह-प्पसर-विसोसिअ-देव-दाणवोहं । जलणिहि-महणम्मिर कालऊडं पसुपइ किं ण तुए सअं णिगिण्णं ॥४३॥ अहव ण बहु-जंपिएण५ कज्जं भुवणअले इअरेण ज अमझं । णिहिल-तणु-भिआण जं च खेमं णवर तुए चिअ संभु लंभिअं तं ॥४४॥ सुरनरभुजगेषु यस्य वाणा अपि कुसुमानि न केनापि प्रसह्याः । नयनशिखिनि तमपि पञ्चबाणमदहद्भवान् किमतः परं विचित्तम् ॥४१॥ अटनिघटितकुण्डलीशमौर्वीवलयितशैलवरिष्ठवाणपृष्ठा । अवनिरथमधिष्ठितस्य तव त्रिपुरवधे स्थितिः स्तुता न कैः ॥४२॥ क्षपितत्रिभुवनं महोष्मग्रीष्मप्रसरविशोषितदेवदानवौघम् । जलनिधिमथने कालकूटं पशुपते किं न त्वया स्वयं निगीर्णम् ॥४३॥ अथवा न बहु जल्पितेन कार्यं भुवनतले इतरेण यदसाध्यम् । निखिलतनुभृतां यच्च क्षेमं केवलं त्वयैव शम्भो लम्भितं तत् ॥४४॥ (५५) Also सिहिणीदं वि. (५८) Also सेअळवछि. (६१) तुआ Also घुआ. (६४) Also मअणम्मि. (५६) Also बिलत्तम्. (५७) Also घटिअ. (५९) Also बाणपा. (६०) Also ठिरं. (६२) Also दिभुवणं. (६३) Also दाणवोघम्. (६५) जप्पिएण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy