________________
७८
द्वितीयः पादः
साध्वसध्यह्यां झः ॥ २६ ॥ साध्वसे संयुक्तस्य ध्यायोश्च झो भवति । सज्झसं । ध्य । बज्झए। झाणं । उवज्झाओ । सज्झाओ। सज्झं। विझो। ह्य। सज्झो। मज्झं । गुज्झं । णज्झइ।
साध्वस शब्द में से संयुक्त व्यञ्जन का, और ध्य तया ह्य इन संयुक्त व्यञ्जनों का झ होता है । उदा० --सज्झसं । ध्य ( का झ ):--बज्झए "विञ्झो । ह्य (का झ):सज्झो"णज्झइ।
ध्वजे वा ॥ २७ ॥ ध्वजशब्दे संयुक्तस्य झो वा भवति । झओ धओ। ध्वज शब्द में संयुक्त व्यञ्जन का झ विकल्प से होता है । उदा० ---- झओ, धओ!
इन्धो झा ॥ २८ ॥ इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति । समिज्झाइ । विज्झाइ । इन्ध् धातु में संयुक्त व्यञ्जन को झ आदेश होता है । उदा०-समिज्झाइ, निज्झाइ।
वृत्तप्रवृत्तमृत्तिकापत्तनकथिते टः ॥ २६ ॥ एषु संयुक्तस्य टो भवति । वट्टो। पयट्टो। मट्टिआ। पट्टणं । कवट्टिओ।
* वृत्त, प्रवृत्त, मृत्तिका, पत्तन और कथित शब्दों में,संयुक्त व्यञ्जन का ट होता है। उदा० वट्टो 'कवट्टिओ।
तस्याधूर्तादौ ॥ ३० ॥ तस्य टो भवति । धूर्तादीन् वर्जयित्वा। केवट्टो। वट्टी। जट्टो। पयट्टइ । वटुलं। रायवट्टयं । नट्टई । संवट्टिअं। अधूर्तादाविति किम् । धुत्तो। कित्ती। वत्ता । आवत्तणं । निवत्तणं। पवत्तणं । संवत्तणं । आवत्तओ। निवत्तओ। निव्वत्तओ। पवत्तओ। संवत्तओ। वत्तिआ। वत्तिओ। कत्तिओ । उक्कत्तिओ। कत्तरी। मुत्ती। मुत्तो। मुहुत्तो। बहुलाधिकाराद् १. क्रमसे-बध्यते । ध्यान । उपाध्याय । स्वाध्याय । साध्य । विन्ध्य । २. क्रमसे-सह्य । मह्यम् । गुह्य । नह्यते । ३. क्रमसे-Vसम् + इन्ध । ।वि+इन्ध् । ४. क्रमसे :-कैवर्त । वर्तिका । जतं । प्रवर्तते । वतुंल । राजवातिका। नर्तकी । संवर्तित।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org