SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७२ द्वितीयः पादः रक्ते गोवा ॥ १० ॥ रक्तशब्दे संयुक्तस्य गो वा भवति । रग्गो रत्तो । रक्त शब्द मैं संयुक्त व्यंजनका विकल्पसे ग होता है । उदा शुल्के गोवा ॥ ११ ॥ शुल्कशब्दे संयुक्तस्य ङ्गो वा भवति । सुङ्ग सुक्कं । शुल्क शब्द में संयुक्त व्यंजनका ङ्ग विकल्पसे होता है । उदा० -सुङ्ग, सुक्क । कृत्तिचत्वरे चः ॥ १२ ॥ अनयोः संयुक्तस्य चो भवति । किच्ची । चच्चरं । कृत्ति और चत्वर इन दो शब्दों में, संयुक्त व्यंजनका च होता हैं । उदा० - किच्ची, चच्चरं । ग्गो, रत्तो । त्यो चैत्ये ।। १३ ।। चैत्यवर्जिते त्यस्य चो भवति । 'सच्चं । पच्चअ । अचैत्य इति किम् । चइत्तं । चैत्य शब्द छोड़कर, ( अन्य शब्दों में ) त्य का च होता है । उदा - सच्चं पच्चओ । चरय शब्द छोड़कर ऐसा क्यों कहा है ? ( कारण चैत्य शब्द में, त्य का च नहीं होता है । उदा०-- ) चइत्तं । प्रत्यूषे षश्च हो वा ॥ १४ ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति । पच्चूहो पच्चूसो । प्रत्यूष शब्द में त्य का च होता है, और उसके सांनिध्य में ष का ह विकल्प से होता है । उदा० - पच्चूहो, पच्चूसो । त्वध्वद्वध्वां चछजझाः क्वचित् ।। १५ ।। एषां यथासंख्यमेते क्वचिद् भवन्ति । भुक्त्वा भोच्चा । ज्ञात्वा णच्चा | श्रुत्वा सोच्चा । पृथ्वी पिच्छी विद्वान् । विज्जं । बुद्ध्वा बुज्झा । भोच्चार सयलं पिच्छि विज्जं बुज्झा अणण्णयग्गामि । चइ ऊण तवं काउं संती पत्तो सिवं परमं ॥ १. क्रम से :- सत्य । प्रत्यय | २. मुक्त्वा सकली पृथ्वी विद्वान् बुध्वा अनन्यकगामि । त्यक्त्वा तपः कृत्वा शान्तिः प्राप्तः शिवं परमम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy