SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे ४१ बेदना इत्यादि-वेदना, चपेटा, देवर, और केसर-शब्दों में, ए का इ विकल्प से होता है। उदा०विअणा केसरं । (प्रश्न:-यह नियम महिला और महेला वर्णान्तरों के बारे में लगा है क्या ? उत्तर-नहीं ) महिला और महेला में वर्णान्तर तो महिला और महेला शब्दों से सिद्ध हुए हैं। ऊः स्तेने वा ॥ १४७ ।। स्तेने एत ऊद् वा भवति । थूणो थेणो। स्तेन शब्द में ए का ऊ विकल्प से होता है। उदा०-थूणो, येणो । ऐत एत् ॥ १४८॥ ऐकारस्यादौ वर्तमानस्य एत्वं भवति । सेला' । तेलोक्कं । एरावणो । केलासो। वेज्जो । केढवो । वेहव्वं । आदि रहने वाले ऐकारका ए होता है । उदा०-सेला...वेहव्वं । इत्सैन्धवशनैश्चरे ॥ १४६ ॥ एतयोरैत इत्त्वं भवति । सिन्धवं । सणिच्छरो। सन्धव और शनैश्चर इन दो शब्दों में ऐ का इ होता है। उदा०-सिंधवं, सणिच्छरो। . सैन्ये वा ॥ १० ॥ सैन्यशब्दे ऐत इद् वा भवति । सिन्नं सेन्नं । सैन्य शब्द में ऐ का इ विकल्प से होता है । उदा०-सिन्नं, सेग्नं । अइत्यादौ च ॥ १५१ ।। सैन्यशब्दे दैत्य इत्येवमादिषु च ऐतः अइ इत्यादेशो भवति । एत्वापवादः । सइन्न । दइच्चो। दइन्नं। अइसरि। भइरवो । वइजवणो। दइव । वइआलीअं। वइएसो। वइएहो । वइदब्भो। वइस्साणरो। कइअवं। वइसाहो । वइसालो । सइरं। चइत्तं । दैत्य । दैन्य। ऐश्वर्य। भैरव । वैजबन । दैवत । वैतालीय। वैदेश । वैदेह। बैंदर्भ। वैश्वानर । कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि । विश्लेषे न भवति । चैत्यम् चेइअं। आर्षे । चैत्य-वन्दनम् ची-वंदणं । __ सैन्य शब्द में तथा दैत्य इत्यादि प्रकार के शब्दों में, ऐ को अइ आदेश होता है। ( आदि ऐकारका ) ए होता है ( सूत्र १.१४८ ) इस नियम का अपवाद प्रस्तुत नियम है। उदा.-सइन्न; दइच्चो "चइत्तं । { इनके मूल संस्कृत शब्द क्रमसे ऐसे हैं-) ( सैन्य ); दैत्य...चत्य, इत्यादि । ( संयुक्त व्यंजन में से अवयवों का स्वरभक्ति १. क्रमसे-शैलाः । त्रैलोक्यम् । ऐरावतः । कैलासः । बैद्यः । कैटमः । वैधन्यम् । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy