SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २२ - युत्करपर्यन्ताश्चर्ये वा ॥ ५८ ॥ एषु आदरस्य एत्वं वा भवति । वेल्ली वल्ली । उक्केरो उक्करो । पेरन्तो पज्नन्तो । अच्छे अच्छरिअं अच्छअरं अच्छरिज्जं अच्छरीअं । बल्ली, उत्कर, पर्यन्त और आश्र्चयं शब्दों में, आदि अ का विकल्प से ए होता है । उदा० – वेल्ली ..अच्छरोमं । प्रथमः पादः ह्मचर्ये चः ॥ ५६ ॥ ब्रह्मचर्यंशब्दे चस्य अत एत्वं भवति । बम्हचेरं । ब्रह्मचर्यं शब्द में, च में से अ का ए होता है । उदा० - बम्हचेरं । तोन्तरि ।। ६० ।। " अन्तर्शब्दे तस्य अत एत्वं भवति । अन्तः पुरम् अंते उरं अन्तवारी अंतेआरी । क्वचिन्न भवति । अन्तग्गयं' । अन्तो- वीसम्भ- निवेसि आणं । अन्तर शब्द में, त ! में से अ का ए होता है । उदा० - अन्तःपुरं - अंतेआरी । क्वचित् ( ऐसा ) नहीं होता है । उदा० अन्तग्गयं "सिभाणं । www. ओत्पद्ये ॥ ६१ ॥ पष्मशब्दे आदेरत ओत्वं भवति । पोम्भं । पद्म - छद्म ( २११२ ) इति विश्लेषे न भवति । पउभं । पद्म शब्द में आदि अ का ओ होता है । उदा० - पोम्भं । 'पद्म - छद्म ".. 'सूत्र के अनुसार (यदि में से अवयवों का स्वर भक्ति से ) विश्लेष हुआ हो, तो वहाँ ( ओ स्वर ) नहीं होता है । उदा० - पउभं । नमस्कार परस्परे द्वितीयस्य ॥ ६२ ॥ १. अन्तर्गत अनयोद्वितीयस्य अत ओत्वं भवति । नमोक्कारो । परोप्परं । नमस्कार और परस्पर शब्दों में, द्वितीय अ का ओ होता है । उदा० - नमोक्कारो, परोप्परं । Jain Education International वा ॥ ६३ ॥ अपयतौ धातौ आदेरस्य ओत्वं वा भवति । ओप्पेइ अप्पेइ' ओप्पिअं अप्पि । अपयति धातु में आदि अ का ओ विकल्प से होता है । उदा० अप्पिमं । २. अन्तविश्रम्भनिवेशितानाम् । For Private & Personal Use Only - मोप्पेइ.... ३. अर्पित । www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy