SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे आदेः॥ ३१ ॥ आदेरित्यधिकारः कगचजं ( १.१७७ ) इत्यादिसूत्रात् प्रागविशेषे वेदितव्यः । 'मादिम वणं ( = स्वर ) का इस सूत्र का अधिकार 'कगचनं इत्यादि के पिछले सूत्र तक सामान्यतः लागू है ऐसा जाने । तदाद्यव्ययात् तत्स्वरस्य लुक्॥ ४०॥ त्यदादेरव्ययाच्च परस्य तयोरेव त्यदाद्यव्ययोरादेः स्वरस्य बहुलं लुग भवति । अहेत्थ' अम्हे एत्थ । जइमा जइ इमा। जइहं जइ अहं । सर्वनाम और अव्यय के आगे आने वाले वे ही सर्वनाम और अव्यय के मादि स्वर का बहुलत्व से ( विकल्प से ) लोप होता है। उदा.-अम्हेत्थ... ... पदादपेर्वा ॥४१॥ पदात् परस्य अपेरव्ययस्यादे ग वा भवति। तं पि "तमवि। किं "पि किमवि । केण वि 'केणावि। कहंपि' कहमवि । ( एकाध ) पद के आगे आने वाले अपि अव्यय के आदि स्वर का विकल्प से लोप होता है। उदा-तं पि... ..'कहमवि । इतेः स्वरात् तश्च दिवः ॥ ४२ ॥ पदात् परस्य इतेरादेर्लग भवति स्वरात् परश्च तकारो द्विभवति । किं ति। जं ति। दिळं ति । न जुत्तं ति । स्वरात् । 'तहत्ति । झत्ति । पिओ त्ति । पुरिसो त्ति । पदादित्येव । इम' विज्ञ-गुहा-निलयाए । (एकाध ) पद के आगे आने वाले इति ( अध्यय ) के आदि स्वर का लोप होता है, और स्वर के आगे ( इति होने पर, इति के आदि स्वर का लोप होकर, शेष ति में से ) तकार का द्वित्व होता है। उदा० ---कि ति..."जुत्तं ति । स्वर के आगे १.वयं अत्र । २. यदि इमा। ३.यदि अहम् । ४. तं अपि । ५. कि अपि । ६. केन अपि । ७. कर्ष अपि । १. क्रम से :-किं इति । यद् इति । दृष्टं ९.क्रम से :-तथा इति । झटिति। इति । न युक्तं इति । प्रियः इति । पुरुषः इति । १०. इति विन्ध्यगुहानिलयया । २ प्रा. व्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy