SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २८३ अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधवभाः ॥३६६॥ अपभ्रंशे पदादौ वर्तमानानां स्वरात् परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गघदधबभाः प्रायो भवन्ति । कस्य गः । जं दिठउं सोमग्गहणु' असइहिं हसिउँ निसंकु । पिअमाणुस विच्छोह-गरु गिलि गिलि राहु मयंकु ॥ १ ॥ खस्य घः । अम्मीए सत्थावत्थेहिं सुघि चिन्तिज्जइ माणु। पिए दिठे हल्लोहलेण को चेअइ अप्पाणु ॥ २॥ तथपफानां दधबभाः। सबधु' करेप्पिणु कधिदु मई तसु पर सभलउँ जम्मु । जासु न चाउ न चारहडि न य पम्हट्ठउ धम्मु ॥ ३ ॥ अनादाविति किम् । सबधु करेप्पिणु। अत्र कस्य गत्वं न भवति । स्वरादिति किम् । गिलि गिलि राह मयंक। असंयुक्तानामिति किम् । एक्कहि अक्खिहिं सावणु ( ४.३५७.२ ) । प्रायोधिकारात् क्वचिन्न भवति । जई केवइ पावीसु पिउ अकिआ कुड्ड करीसु। पणि उ नवइ सरावि जिवं सव्वंग पइसीसु ॥४॥ उअ कणि आरु पफुल्लिअउ कंचणकतिपयासु । गोरी वयणविणिज्जि अउ नं सेवइ वणवासु ॥ ५ ॥ अपभ्रंश भाषा में अपदादि (यानी पद के आरम्भ में न) होने वाले, स्वर के आगे होने वाले, ( और ) असंयुक्त ( ऐसे ) क ख त थ प और फ इनके स्थान पर अनुकम से ग ध द ध ब और भ (ये वर्ण) प्रायः आते हैं। उदा०-क के स्थान पर ग :-जं दि ट् ठ उँ... ."मयंकु ॥१॥ ख के स्थान पर घा-अम्मीए १. बद् दृष्टं सोमग्रहणमसतीभिः हसितं निःशंकम् । प्रियमनुष्यविक्षोभकरं गिल गिल राहो मृगांकम् ॥ २. अम्ब स्वस्थावस्थः सुखेन चिन्त्यते मानः । प्रिये दृष्टे व्याकुलत्वेन (हल्लोहलेण) कश्चेतयति मात्मानम् । ३. शपथं कृत्वा कथितं मया तस्य परं सफलं जन्म । यस्य न त्यागः न च आरभटी न च प्रमृष्टः धर्मः ॥ ४. यदि कथंचित् प्राप्स्यामि प्रियं अकृतं कौतुकं करिष्यामि । पानीयं नबके शरावे यथा सर्वाङ्गेण प्रवेक्ष्यामि ॥ ५. पश्य कणिकारः प्रफुल्लितक: काचनकान्तिप्रकाशः । गौरीवदनविनिजितकः ननु सेवते वनवासम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy