SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३६ चतुर्थः पादः मो वा ॥ २६४ ॥ शौरसेन्यामामन्ये सौ परे नकारस्य भो वा भवति। भो' रायं । भो विअयवम्भं । सुकम्भं भयवं कुसुमा उह । भयवं तित्थं पवत्तह । पक्षे। 'सयललोअ-अन्ते आरि भयव हुदवह । शौरसेनी भाषा में, सम्बोधनार्थी सि (प्रत्यय ) आगे होने पर, ( शब्द में से अन्त्य ) नकार का म् विकल्प से होता है। उदा०-भो रायं... .. 'पवत्तेह । ( विकल्प-) पक्ष में :-सयल... .."हुदवह । भवद्-भगवतोः ।। २६५ ।। आमन्त्र्य इति निवृत्तम् । शौरसेन्यामनयोः सौ परे नस्य मो भवति । कि एत्थभवं हिदएग चिन्तेदि । एदुभवं । समणे भगवं महावीरे। पज्जलिदो भयवं हदासणो । क्वचिदन्यत्रापि । मघवं पाग सासणे। संपाइ अवं सीसो। कय करेमि काहं च। आमन्त्र्ये (= संबोधन अर्थ में) इस ( सूत्र ४२६४ में से) पद की (इस सूत्र में) निवृत्ति हई है । शौरसेनी भाषा में, (भवत् और भगवत् ) इन शब्दों के आगे सि ( प्रत्यय ) होने पर, न का म होता है। उदा०--कि एस्थ..... हुदासणो । क्वचित् इतरत्र यामी अन्य शब्दों में भी (ऐसा म् होता है । उदा०---) मघवं.... 'काहं च । न वा यो व्यः ॥ २६६॥ शौर्यसेन्यां यस्य स्थाने य्यो वा भवति । अय्य उत्त पय्याकूलीकदम्हि । सुय्यो । पक्षे । “अज्जो । पज्जाउलो । कज्ज परवसो। १. क्रम से :--भो राजन् । भो विजयवर्मन् । सुकर्मन् । भगवन् कुसुमायुध । भगवन् तीथं प्रवर्तयत । २. सकल कोक-अन्तश्चारिन् भगवन् हुतवह । ३. क्रम से :---कि अत्र भवान् सहयेन चिन्तयति । ऐतु भवान् । श्रमणः भगवान् महावीरः । प्रज्वलितः भगवान् हुताशनः । ४. मधवान् पाकशासनः । ५. सम्पादितवान् शिष्य । ६. कृतवान् । ७. क्रमसे:--आर्यपुत्र पर्याकलीकृता अस्मि । सूर्य । ८. कमसे:--आर्य । पर्याकुल । कार्यपरवश । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy