SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २३३ स्पृशेश्छिप्पः ॥ २५७ ॥ स्पृशतेः कर्मभावे छिप्पादेशो वा भवति क्यलुक च। छिप्पइ। छिविज्जइ। ___ कर्मणि और भावे रूपों में, स्पृशति (/ स्पृम्) धातुको छिप्प ऐसा आदेश विकल्प से होता है, और ( उसके सानिध्य में ) क्य ( प्रत्यय ) का लोप होता है । उदा०-- छिप्पइ । (जिकल्प--पक्ष में):--छिविज्जइ।। क्तेनाप्फुण्णादयः ।। २५८ ॥ अप्फुण्णादयः शब्दाः आक्रमिप्रभतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते। अप्फुण्णो आक्रान्तः । उक्कोसं उत्कृष्टम् । फूडं स्पष्टम् । वोलीणो अतिक्रान्तः । वो सट्टो विकसितः। निसुट्टो निपातितः । लुग्गो रुग्णः । ल्हि क्को नष्टः । पम्हठो प्रमृष्टः प्रमुषितो वा। विढत्तं अर्जिनम् । छित्तं स्पृष्टम् । निमिअं स्थापितम् । चक्खि आस्वादितम् । लुअं लूनम् । जढं त्यक्तम् । झोसिसंक्षिप्तम् । निच्छूढं उद्वृत्तम् । पल्हत्थं पलोटं च पर्यस्तम् । ही समणं हेषितम् । इत्यादि। अप्फुण्ण इत्यादि शब्द, आक्रम् इत्यादि धातुओं के स्थान पर, क्त ( प्रत्यय ) के सह निपात स्वरूप में विकल्प से आते हैं । अत्फुण्णो आक्रान्तः... ... .."हेषितम्, इत्यादि। धातवोर्थान्तरेपि ॥ २५६ ॥ उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते । बलिः प्राणने पठितः खादनेपि वर्तते। बलइ खादति प्राणनं करोति वा। एवं कलिः संख्याने संज्ञानेपि । कलइ जानाति संख्यानं करोति वा। रिगिर्गतौ प्रवेशेपि । रिगइ प्रविशति गच्छति वा। काङ्क्षतेर्वम्फ आदेशः प्राकृते । वम्फइ। अस्यार्थः इच्छति खादति वा। फरकतेस्थक्क आदेशः । थक्कइ नीचां गतिं करोति विलम्बयति वा। विलप्युपालम्भ्यो झङ्क आदेशः । झङ्घ। विलपति उपालभते भाषते वा। वा । एवं पडिवालेइ प्रतीक्षते रक्षति वा । केचित् कैश्चिदुपसर्गेनित्यम् । पहरइ युध्यते। संहरइ संवृणोति । अणुहरइ सदृशी भवति । नीहरइ पुरीषोत्सगं करोति। विहरइ क्रीडति । आहरइ खादति । पडिहरइ पुनः पूरयति । परिहरइ त्यजति । उबहरइ पूजयति वाहरइ आह्वयति । पवसइ देशान्तरं गच्छति । उच्चपइ चटति । उल्लुहइ निःसरति । उक्त ( = कहे हुए ) अर्थों से भिन्न अर्थों में भी धातु ( प्राकृत में प्रयुक्त ) होते हैं। उदा०-बल् ( बलि ) धातु प्राणन अर्थ में कहा हुआ है; वह खादन अर्थ में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy